SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१७ न यत्यलङ्कारकलाविभूषितं विभूषितं किन्तु वचोऽममाऽनिशम् । ममाऽनिशं तेन महामहोदयं, महोदयं संभवतान्मनोहरम् ॥१०॥ अवचूरिः हे अमम ! मम वचः यति- अलङ्कार - कलाविभूषितं न वर्तते, किन्तु विभुना - स्वामिना, उषितं कृतवासं वर्तते, स्वामी स्तुतोऽस्तीति भावः; अनिशं-निरन्तरं, मम तेन कारणेन शं-सुखं सम्भवतात्, कथम्भूतं शम् ? अनि: -इ :- कामस्तेन रहितं निःकामं सुखमिति भावः, किंविशिष्टं शम् ? महामहोदयं, महान् महस्य - उत्सवस्य उदयो यस्मात्; तत्पुनः किंविशिष्टः ? महः - तेजो, दयते-ददातीति महोदयं, मनोहरं - मनोज्ञम् ॥१०॥ " १९ पूज्य श्रीजयशेखरस्य सुगुरोः प्रौढप्रसादान्मया माणिक्योत्तरसुन्दरेण विहितः सिंहावलोकस्तवः । देवश्री ऋषभस्य तस्य पठने प्रीतिं परां तन्वतां भव्यानां भवतु प्रसन्नमनसां माङ्गल्यलक्ष्मीः सदा ॥११॥ इति वृषभस्तुतिः॥ अवचूरि : माणिक्योत्तरसुन्दरेण माणिक्यसुन्दरसूरिणा ॥ ११ ॥ इति श्रीवृषभस्य सिंहावलोकनस्य स्तवस्य व्याख्या सम्पूर्णा ||श्रीः || =x=
SR No.520574
Book TitleAnusandhan 2017 11 SrNo 73
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy