SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर - २०१७ १७ स्तुतेन कः सर्वविदा सुधी-रतः, सुधीर तत्त्वे रमते न सादरम् । न सादरकुः कुरुते कलङ्किन, कलङ्किनं तस्य मनोनिशाकरम् ॥२॥ अवचूरिः हे सुधीर ! कः सुधीः सर्वविदा-सर्वज्ञेन स्तुतेन सदा सादरं तत्त्वे न रमते ? किंविशिष्टः सुधीः ? रतः-आस्थावान्, सादः-खेदः, स एव रङ्कः-मृगः, तस्य मनोनिशाकरं कलङ्किनं न कुरुते किंविशिष्टं ? - कलं-मनोज्ञं, किनं-प्रकाशवन्तं, कः प्रकाश उच्यते ॥२॥ निशा करण्डस्तमसां न वासरो, नवा सरोजे कमला मला यतः । मलाय तत् किं रमते परे मते, परे मतेरीश ! मनो निशायिते ॥३॥ अवचूरिः निशा तमसां करण्डः वर्तते, वासरो-दिवसो न, यतः वासरान्(त) सरोजे नवाऽमला कमला भवति; हे ईश ! तस्मात् कारणात् मनः परमते-शासने, मलाय-पापाय, कि रमते ? किविशिष्टे ? मतः बुद्धितः, परे-दूरतरे, रात्रिवदाचरिते-निशायिते ॥३॥ निशायिते मोहभटे स्मरेहते, स्मरे हते कश्चतुरो भवानलम् । भवानलं यच्छतु तं शिवालयं, शिवा लयं यत्र सुखावली गता ॥४॥ अवचूरिः हे नाथ ! स्मर-चिन्तय, मोहभटे निशायिते-नितरां शायिते-स्थापिते सति, स्मरे-कामे हते सति, कश्चतुरो भवानलं-भववह्नि, ईहते ? अलम्-अत्यर्थं, भवान्-त्वं, तं शिवालयं-मोक्षस्थानं, यच्छतु, यत्र मोक्षे, शिवा-निरुपद्रवा, सुखावली, लयं-निश्चलं गता ||४|| वलीगतायद्विलसन्महा भवान्, महाभवान्मामव वारणादिव । रणादिव प्रेष्यमिमं विना त्वया-विना त्वयादाप्त स केन वार्यताम् ?॥५॥ अवचूरिः हे नाथ ! भवान् वलीगतायद्विलसन्महा वर्तते, हे नाथ ! वारणात् -गजात्, इव रणात्-संग्रामात् इव, महाभवान्, इमं प्रेष्यं-मां, अवरक्षतु, पुनःअयात्-अनुकूलदैवतात्, हे आप्त-प्राप्त !, त्वया विना स-महाभवः, केन वार्यताम् ? कथंभूतेन त्वया? आविना-रक्षण ॥५॥
SR No.520574
Book TitleAnusandhan 2017 11 SrNo 73
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy