________________
अनुसन्धान-७३
का महामन्त्ररूपे शिवे शङ्करे देवि वाचालसत्किङ्किणीनूपुरे । तारहारावलीराजितोरु(रः)स्थले कर्णताडङ्करुचिरम्यगण्डस्थले ॥२॥ अम्बिके हा स्फुरद्बीजविद्ये स्वयं ा समागच्छ मे देहि दुःखक्षयम् । द्रां द्रुतं द्रावय द्रावयोपद्रवान् द्रीं द्रुहि क्षुद्रसर्पेभकण्ठीरवान् ॥३॥ क्लीं प्रचण्डे प्रसीद प्रसीद क्षणं ब्लू सदा सुप्रसन्ने विधेहि क्षणम् । सः सतां दत्तकल्याणमालोदये हस्क्लँही नमस्तेऽम्बिकेङ्कस्थपुत्रद्वये ॥४॥ इत्थमुद्भूतमाहात्म्यमन्त्रस्तुत क्रौं समालीढ षट्कोणयन्त्रस्थिते । हा युतेऽम्बे मरुन्मण्डलालङ्कृते देहि मे दर्शनं हा त्रिरेखावृते ॥५॥ नाशिताशेषमिथ्यादृशां दुर्मदे शान्तिकीर्तिद्युतिस्वस्तिसिद्धिप्रदे । दुष्टविद्याबलोच्छेदने प्रत्यले नन्दनन्दाङ्किबे(ते) निश्चले निर्मले ॥६॥ देवि कूष्माण्डि दिव्ये शुभे भैरवे नाममन्त्रेण नि शितोपद्रवे । पाहि मामंहिपीठस्थकण्ठीरवे दुस्सहे दुर्जये तप्तहेमच्छवे ॥७॥ देवदेवीगणैः सेवितांहिद्वये जागरूकप्रभावैकलक्ष्मीमये । पालिताशेषजैनेन्द्रचैत्यालये रक्ष मां रक्ष मां देवि अम्बालये ॥८॥
श्रीअम्बिकास्तवः ॥
पं. श्रीनयविजयकृतं (?)
श्रीऋषभदेवस्तोत्रम् श्रेयः श्रीविहिताश्रयं श्रितजनाभीष्टार्थसम्पादकं नम्रानेकनरेन्द्रमौलिमुकुटालङ्कारचूडामणिम् । श्रीमन्नाभिनरेशवंशतिलकं कष्टेभकण्ठीरवं स्तोष्ये कोविदकोटिसंस्तुतगुणं देवं युगादिप्रभुम् ॥१॥ जीयास्त्वं भगवन् ! सुरेन्द्रनिवहस्त्वां सेवतेऽहनिशं त्रैलोक्यं सकलं त्वया जिनपते ! पूतं च तुभ्यं नमः । त्वद् दोषाः प्रगतास्तवैव शुभदं गोत्रं स्मरामि त्वयि ज्ञानं स्फूर्तिकरं विभाति दुरितध्वान्तप्रमाथोष्णरुक् ॥२॥ हस्तौ पूजयतं जिनं [वरयतु] श्रेयः सुखश्रीयुवां प्राप्ता पुण्यपरम्परा कुशलता भूयाद् युवाभ्यां सदा ।