________________
अनुसन्धान-७२
देवेन्द्रसेवित! विपाप! युगादिनाऽथ,
विश्वारिभी रणभरैरपराजित! स्तात् । नेतः! श्रियां परपदाश्रय! शम्भवाऽऽन्मे,
श्रीवीतराग! शमितान्तिनिवारकाख्य! ॥ [व्याख्या -] हे देवेन्द्रसेवित!, हे विपाप!, हे अपराजित!अपराभूत!, केन? युगादिना, परतीर्थसम्बन्धिदेवेनेति गम्यम् । जात्येकवचनं, युगेषु कृतादिषु, अः कृष्णः, अ ब्रह्मा, तदादिपरशासनीयैर्देवत्वमुद्राचिह्नगणादिभिर्न निराकृत इति तत्त्वम् । अथ अन्तरार्थे । कैः ? विश्वारिभिर्विश्वैः समस्तैर्वैरिभिः । पुनः कैः? रणभरैः, यतो भगवतस्तु सिद्धिं समेतस्य अभिभवं विधातुं न समर्था एव ते। हे परपदाश्रय!, हे श्रीवीतराग!, हे इतान्तिनिवारकाख्य!, इ:- कन्दर्पः, तान्तिः- ग्लानिस्तन्निवारका आख्या यस्य स इ०, तस्याऽऽमं० । हे शंभव!, हे श्रियां नेतः! । श्रीकारवन्निति ना(भा?)वः । बहुवचनं भृशार्थबाधकं जिनेन्द्रस्य श्रीकारवर्णनं भृशमेव जाघटीति । इयताऽऽह - श्रीशंभवजिन! त्वं मे शं स्तात् । किंलक्षणस्त्वम् ? आद्- आ- तापो भवसम्बन्धी तं अत्ति इति आद् । तन्निवारक इत्यभिप्रायः ॥४॥ .
देवेन्द्र! सेवित! विपापयुगाऽदिनाथ!,
. विश्वारि भीरणभरैरपराजित! स्तात् । नेतः श्रियां परपदाश्रय! शं भवान्मे,
. श्रीवीत! रागशमितां ति निवारकाख्य! ॥ [व्याख्या -] हे देवेन्द्र! तत(देवतति?)सेवित!, पूजितत्वात् । हे विपापयुग!, विगतः पापोपलक्षितो युगः- कलियुगो यस्मात् स विपापयुगः । हे अदिनाथ! डुर्दा च्छेदबन्धयोरिति दाशब्देन च्छेदोऽङ्गोपाङ्गादीनां सापराधत्वेन राजादिकृतः अथवा बन्धो रज्ज्वादिभिः न विद्यते येषां तेऽदिनोऽर्थाद् देवा वैक्रियशरीरित्वेन तदयोग्यत्वात् तेषां नाथः । अत्र देवे० एतद्विशेषणस्याऽस्य समानार्थत्वेन दूषयिष्यन्ति केचित् परतन्त्रदेवेन्द्रा वा सर्वसवाऐवा(?) ग्राह्या, अत्र देवा, देवैरपि इन्ट्रैरपि मानिता इति ज्ञेयम् । एवमपुनरुक्तिः । हे अपराजित!, कैः? भीरणभरैः, कथम् ? यथा स्यात् विश्वारि, विगत[:] श्व(श्वा)कल्यारि यथा भवति क्रियाविशेषणमिदं, प्रनष्टारे! इति भावं(वः) । हे नेतः!।