SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ ७९ अचलेश्वर-वासिष्ठा-श्रममुख्यानि भूधरे । लौकिकान्यपि तीर्थानि, यत्र सन्ति सहस्रशः ॥२१॥ पुन्नाग-नाग-नारङ्ग-पु(फ)नसा-ऽऽम्रा-ऽर्जुनादयः । दृश्यन्तेऽनेकशो यत्र, सच्छाया: सरला द्रुमाः ॥२२।। यूथिका-माधवी-जाति-फलिनी-कुन्द-चम्पकाः । यत्र पुष्प-फलाकीर्णा, राजते वनराजयः ॥२३।। स्थाने स्थाने श्रवद्वारि-हारिनिर्जरराशयः । सरित्-सरो-हद-वाता, वीक्ष्यन्ते शिशिराम्भसः ॥२४॥ श्रीवीरवाक्सुधासेकाद्, यत्र कौशिकपन्नगः । सुवर्णखलके पूर्व, शान्तदृष्टिरर्ज(जा)यत ॥२५॥ दृष्टं पि(वि)नष्टसंतापं, पुनाति स्पृष्टमङ्गकम् ॥२६।। सतीमतल्लिका यत्रा-ऽधिष्ठात्री चाऽस्ति देवता । श्रीमाता जनमातेव, विघ्नव्यूहविनाशिनी ॥२७॥ प्राग्वाटवंशजः श्रीमान्, मन्त्री विमलनायकः । यं पुरा कारयाञ्चक्रे, यशःपुञ्जमिव स्वकम् ॥२८॥ तत्राऽऽरूढाः परीवार-वृताः श्रीदेवसूरयः । ईक्षन्ते स्म विहारं तं, श्रीनाभेयजिनेशितुः ॥२९॥ युग्मम् ॥ हर्षोत्तालगिरस्तत्र, चञ्चद्रोमाञ्चकाम्बुकाः(कञ्चकाः) । पूज्यास्तदाऽस्तुवन्नेवं, श्रीयुगादिजिनेश्वरम् ॥३०॥ तथाहि - भक्त्या नमत्रिदशनायकमौलिमौलि-स्रस्तप्रशस्तकुसुमार्चितपादपद्मम् । श्रीअर्बुदाचलशिरोमणिमादिनाथं, संवर्द्धमानबहुमानममानमीडे ॥३१॥ श्रीनाभिसम्भव! जिनेन्द्र! सुरेन्द्रवन्ध!, वन्द्यक्रमाम्बुज! महोदय! शर्महर्म्य! । खिन्नेव(न) संसृतिमरौ मयका कथञ्चिद्, दृष्टोऽसि कल्पतरुकल्प इह त्वमद्य ॥३२॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy