SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसन्धान-७१ भोज्य-ताम्बुल-सत्कारै-र्वस्त्रा-ऽलङ्कारमादिभिः । आसूनामा महामन्त्री, सङ्घर्चा विधिना व्यधात् ॥९॥ सा काऽपि देशना तत्र, चक्रे श्रीदेवसूरिभिः । यया चित्ते चमत्कार, विदधुः सुधियोऽधिकम् ॥१०|| उलूलुध्वनिसंवीतैः, स्फीतसङ्गीतमर्दलैः । सूरयो वसति भेजुः, पठद्भिर्भट्टपेटकैः ॥११॥ आसूनामा महामन्त्री, भूषणैश्चीवरैवरैः । याचकांस्तोषयामास, मेघोऽद्भिश्चातकानिव ॥१२॥ आचार्यमन्त्रमाराध्य, तपसा जाप्य(प)कर्मणा । लब्ध्वा(ब्ध्या) गौतमदेशीया, बभूवुर्देवसूरयः ॥१३॥ पितरौ देवसूरीणां, भगिनी भागिनेय्यपि । भ्राता च दीक्षिताः सर्वे, श्रीमुनीन्द्र(न्दु )मुनिश्वरैः ॥१४॥ पूज्यैः श्रीदेवसूरीणां, स्वसा चन्दनबालिका । महत्तरापदे साध्वी, चक्रे वक्रेतराशयैः ॥१५॥ तेभ्यो योग्यतमेभ्यस्ते, गुरवो प्रमुदोऽन्यदा । रहस्यं सर्वविद्याना-माविश्चक्रू रहःस्थिताः ॥१६॥ अथ श्रीदेवसूरीणां, प्रभावातिशयो जनाः! । सतामाश्चर्यजनको, वर्ण्यमानो निशम्यताम् ॥१७।। बोधयन्तो जनाम्भोजं, नाशयन्तस्तमस्ततीः । पावयन्तो निजैः पादै-भूतलं भास्करा इव ॥१८॥ प्राप्याऽऽदेशं गुरोश्चेलुः, पुरं नागपुरं प्रति । बहुः(हु)शिष्यपरिवाराः, पूज्या: श्रीदेवसूरयः ॥१९॥ युग्मम् ॥ ददृशुः पथि गच्छन्त-स्तीर्थमर्बुदसञकम् । रुद्धविष्णुपदं शृङ्ग-र्मूलप्तरसातलम् ॥२०॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy