________________
ओक्टोबर-२०१६
७७
हर्षादेव मनसि निजके चिन्तयन्तः कृतेऽस्मिन्, गच्छाधीशे वयमपि सदा पूर्णभद्रा भवामः ॥३५६॥
॥ इति वादीन्द्रश्रीदेवसूरिचरिते निरङ्केऽपि पूर्णभद्राङ्के पूर्णचन्द्रव्रतग्रहणो-त्थापनाकरण-योगोद्वहन-सकलस्वपरशास्त्राध्ययनदिगम्बरेन्द्र-गुणचन्द्रादिवादिजयन-वीरभद्रपवित्रचरित्रप्रकाशनगणिरामचन्द्राचार्यपदस्थापन-विषयसङ्घाभ्यर्थनादिवर्णनो नाम
तृतीयः प्रस्तावः ॥३॥ ॥छ।
॥ चतुर्थः प्रस्तावः ॥ ख्यातस्तदा धनी द्रङ्गे, प्राग्वाटज्ञातिदीपकः । आसूनामा महामन्त्री, श्रीमतः सिद्धचक्रिणः ॥१॥ धुर्यो धर्मरथोद्वाहे. गुरून् सोऽथ व्यजिज्ञपत् । अहं कारयिताऽऽचार्य-पदनन्धुत्सवं प्रभो! ॥२॥ एवमस्त्विति तैरुक्तः, पुलकाङ्कितविग्रहः । साधर्मिकैः सहाऽऽलोच्य, सामग्रीमकरो[द्] द्रुतम् ॥३॥ सर्वे कुङ्कमपत्रीभि-राहूताः सूरयो रयात् । सङ्घन सहितास्तत्रा-ऽऽजग्मुः प्रमुदिताशयाः ॥४॥ श्रीवीराचार्यसत्ताके, युगादिजिनमन्दिरे । नन्दी प्रवर्तयामासुः, श्रीमुनीन्द्र( न्दु)मुनीश्वराः ॥५॥ वेद-सौख्य-ऽन्धकाराति-(११७४)मितेऽब्दे नृपविक्रमात् । तपोमासि दशम्यां च, शुक्लायां गुरुवासरे ॥६॥ युग्मम् ॥ मन्त्रन्यासमथाऽऽकार्पु-गुरवो गुणशालिने । सुलग्ने रामचन्द्राय, धरातत्त्वे वहत्यलम् ॥७॥ देवैर्विहितसान्निध्यः, सेव्यो भाव्येष सूरिभिः । ततस्तस्मै गुरुर्देव-सूरिरित्यभिध(धां) ददौ ॥८॥