SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ तिस्रोऽपि ताः सुव्रता( तया) गणिन्या, समं ययुर्विस्मयमद्वितीयम् । अन्तः प्रविश्याऽथ स वामनोऽपि, तद्वामनत्वं प्रमुमोच शीघ्रम् ॥३३४|| अनङ्गसुन्दर्यभिधानयैक्षि, श(स) यादृशस्तादृगजायताऽऽदौ । श्यामत्वमुत्सृज्य पुनः प्रपेदे, प्रतप्तचामीकरगौरवर्णम् ॥३३५।। सर्वाभिरानन्दितमानसाभि-तिः स ताभिर्निजजीवितेशः । एवं गणिन्याऽनि(भि)दधे च विद्या-समुद्र! चक्रे भवता किमेतत् ? ॥३३६।। सोऽप्याचचक्षे भगवत्यकाले, केल्यैव गेहान्निरगां स्वकीयात् । उपेक्षित: केवलि(केलि)वशो(शा)दिहाऽपि, मयाऽयमासां विरहो दुरन्तः ।।३३७।। मा(सा) सुव्रताख्या गणिनी यथार्था-भिधैवमूचे वचनं सतत्त्वम् । देशान्तरे दूरतरेऽतिभीमे-ऽरण्ये गिरौ नीरनिधावगाधे ॥३३८|| अन्यत्र वा दुःखप्रदे प्रयाति, यत्राऽङ्गिनोऽमी कृतपुण्यपोषाः । तत्राऽपि सौख्यं विपुलं लभन्ते-ऽवश्यं निजावासवदस्तदोषाः ॥३३९॥ ॥ युग्मम् ॥ भवन्ति भोगाः सु(शु) भपात्रदाना-नुभावतोऽत्रेति वचो जिनानाम् । अनेन कस्मै प्रदवे(दे) पुरेति, पृच्छाम इत्वा विधिनाऽरनाथम् ॥३४०।। श्रीसुव्रता-सागरदत्त-वीर-भद्रस्तदीयं गृहिणीत्रयं तत् ।। अभ्येयुरष्टादशतीर्थराजं, विश्वाभिवन्द्यं विधिना च नेमुः ॥३४१॥ कमॆष किं भोगफलं विभौ(भो!) प्राग्-भवे व्यधाच्छ्रावकवीरभद्रः ? । पृष्टो गणिन्येति जिनोऽरनाथः, परोपकाराय जगाद सद्यः ॥३४२।। इतस्तृतीयेऽस्मि भवेऽस्य जम्बू-द्वीपस्य सत्पूर्वविदेहवर्षे । वत्साभिधे राड् विजये सुसीमा-पुर्यामभूवं धनपत्यभिख्यः ॥३४३।। राज्यं विहायाऽऽत्तजिनेन्द्रदीक्षो, भ्राम्यन् यथाविध्यवनावपाप्मा । श्रीसुन्दरे रत्नपुरेऽहमागां, क्रमाच्चतुर्मासतपः कृशाङ्गः ॥३४४।। सद्भावसारो मम तत्तपान्ते, श्रेष्ठी तदाऽसौ जिनदासनामा । दोषैरशेषैरहितां च भिक्षा-मक्षामहर्षाश्रुभृतेक्षणोऽदात् ॥३४५॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy