SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६८ अनुसन्धान-७१ स्वश्चारिणस्तस्य च मञ्जुकाख्या, प्रिया प्रियाऽऽस्ते मदनोपपादा । तस्याः सुतत्वेन समर्पित(तः) स. तेनाऽसुतेन स्वयमादरेण ॥२५१।। पृष्टस्तु ताभ्यां स समुद्रपात-वृत्तान्तमन्यूनमनूनचेता(ताः) । संगेहिनीकस्य तदात्मनश्चा-ऽऽदितो निवेद्यैवमुवाच पश्चात् ॥२५२।। तात! त्वया(य)वाऽऽचकृषे कृतान्त-चक्रादिवाऽहं जलधेरगाधात्म(त्) । रत्नाकरोर्वीपतिनन्दना सा, कथञ्चिदस्तीति पुनर्न जाने ॥२५३॥ आभोगिनीसज्ञकविधयाऽव-गम्याऽऽचचक्षे रतिवल्लभो द्राक् । तव प्रिये द्वे प्रियदर्शनाभि-ख्या-ऽनङ्गसुन्दर्यभिधे प्रिये ये ॥२५४॥ श्रीपद्मिनीखण्डपुरेऽभिरामे, प्रतिश्रये सुव्रतसुव्रतायाः । विशुद्धशीलं प्रतिपालयन्त्यौ, स्नेहाद् भगिन्याविव तिष्ठतस्ते ॥२५५॥ युग्मम् ।। तयोदया(ईयो)रप्यतिशुद्धशील-वत्योः स्वपत्न्योः शुभकं विदन्त्या(विदित्वा) । स वीरभद्रः स्व(श्व)सिति स्म कामं, सर्वाङ्गमासिक्त इवाऽमृतेन ॥२५६।। उत्तीर्णमात्रोऽप्युदधेः स धीमान्, श्यामत्वक/ गुटिकां विहाय । समाददे स्वर्णसवर्णमङ्गे, सकर्णवयं सहजं स्ववर्णम् ॥२५७॥ रत्नप्रभाख्यामथ वज्रवेग-वतीसतीकुक्षिभवां तनूजाम् । तेन स्वकीयामुदवाहयत् स, विद्याधरेन्द्रो रतिवल्लभस्तु ॥२५८|| स वीरभद्रः शुचि बुद्धदास, इत्यात्मनो नाम शशंस तत्र । सार्द्धं च रत्नप्रभया गृहिण्या-ऽन्वभूत् सुखं वैषयिकं मनोज्ञम् ॥२५९।। सम्भूय यातस्त्रिदशप्रकारान्, विद्याधरानैक्षत सा(सो)ऽपरेछुः । एते क्व गच्छन्त्यतिशीघ्रगत्ये-त्यपृच्छदात्मीयपरिग्रहं च ॥२६०।। रत्नप्रभाऽप्येमुवाच नाथ!, शैले जिनानामिह शाश्वतानाम् ।। यात्रां विधातुं सह खेचरीभि-विधाधरा यान्त्यतिवेगतोऽमी ॥२६१।। एवं समाकर्ण्य स बुद्धदासा-भिधः सुधीः श्रावकमौलिरत्नम् । वैताढ्यभूमीरुहमारुरोह, समं तया शीलपवित्रमूर्त्या ॥२६२।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy