SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६४ अनुसन्धान-७१ आदृत्य शङ्खो धरणीधवाज्ञा-मागत्य चाऽऽत्मीयगृहे सहर्षः । आचष्ट विस्पष्टगिराऽथ वीर-भद्राय सर्वं नृपशंसनं तत् ॥२०४।। महाविभूत्योभययोस्ततोऽज-क्षीरोदपुत्र्योरिव शुद्धलग्ने । तयोः शुभे चाऽहनि वीरभद्र-क्ष्मापालकन्योर्ववृते विवाहः ।।२०५।। परस्परं प्रीतिरवर्धताऽह-न्यहन्यनन्योपमवंशभाजोः । स्वयंवर-स्त्रीवरयोर्भवेत् सो-त्तरोत्तरा निर्मलचेतसोर्यत् ॥२०६।। जैनं दिशन् धर्ममनारतं सः, सुश्राविकां तां विदधे नितान्तम् । आस्तां सतां सङ्गतिरत्र नूनं, लोके परस्मिन्नपि यत् सुखाय ॥२०७।। पटे स जैनप्रतिमां चतुर्धा, सङ्घ लिखित्वाऽर्पयति स्म तस्यै । परोपकारी स्फुटमात्मनोच्च-स्तां ज्ञापयामास च वीरभद्रः ॥२०८।। अन्येधुरेवं सुमुनिः(सुमतिः) स दध्यौ, विलोक्यते प्रीतिपरा मयीयम् । स्त्रीणां प्रकृत्या चलमानसानां, स्थैर्ये(यू) परं तन्वपि निश्चयेन ॥२०९।। भवत्वमुष्या अहमाशयं द्राक(ग्), ज्ञास्यामि चेत्थं स विमृश्य धीमान् । रत्नाकराख्यावनिपालपुत्री-मित्याचचक्षे सरसीरुहाक्षीम् ॥२१०।। भवत्सकाशात् करभोरु! किञ्चि-न्नाऽन्यन्ममाऽभीष्टतमं जगत्याम् । आत्मीयदेशव्रजनार्थमस्म्या-पृच्छे तथाऽपीन्दुसमानने! त्वाम् ॥२११।। चिरं यतो मत्पितरौ मदीय-वियोगरोगादितकाययष्टी । यदि त्वमाख्यासि ततः स्वयं तौ, सम्प्रीणयामि द्रुतमस्मि गत्वा ॥२१२॥ इहैव तिष्ठेस्त्वमदीनचित्ता, भूयोऽपि चैष्याम्यहमाशु कान्ते! । आयुष्मती यद् भवती विना न, स्थातुं समर्थोऽस्म्यपि निश्चयेन ॥२१३॥ सगद्गदं सा गदति स्म बाला, सङ्कल्पितानल्पविकल्पजाला । त्वमार्यपुत्रैकपदेऽपि दोषं, विना किमेवं मयि निष्ठुरोऽभूः ? ॥२१४|| तयैवमुक्तो लघु वीरभद्रः, प्रोचे पुनर्भामिनि! मा कुपस्त्वम् । सहाऽऽत्मना त्वन्नयनेऽप्युपायो, विचिन्तितोऽयं मयकाऽस्ति चित्ते ॥२१५।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy