SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ श्रेष्ठ्यप्यभाणीदिति वेत्सि वत्स!, त्वमेव बुद्ध्याऽभ्यधिको विशुद्ध्या । आचक्ष्महे त्वेकमनेकलोका-धार! त्वया स्वस्य शुभं विधेयम् ॥१६८|| स वीरभद्रः प्रतिभाषते स्म, मनागपि त्वं विमना: स्म मा भूः । अतुल्यकल्याणकरं स्वधर्म-पुत्रस्य कर्माऽऽर्य! विलोकयोस्त्रैः(च्चैः) ॥१६९।। त्वं वत्स! वेत्सीति निवेद्य सद्यः, श्रेष्ठ्यश्रयन्मौनमनूनचेताः । रत्नाकरस्याऽवनिवल्लभस्य, स्थाने तदाऽभूदिति किंवदन्ती ॥१७०॥ कश्चिद् युवा सम्प्रति तामलिप्त्याः, समाययौ शङ्खगृहे विपश्चित् । पुरेऽवनिस्त्रीपदनूपुरे सो-ऽचित्रीयताऽशेषकलाकलापैः ॥१७१॥ वैदेशिकत्वाच्च न तस्य पुंसो-ऽवगस्य(म्य)ते ज्ञातिरनङ्गमूर्तेः । महाकुलोद्भूत इति प्रजानां, प्रव्यक्तमाख्याति तदाऽऽकृतिस्तु ॥१७२॥ दध्यावथेत्थं धरणीधवोऽयं, युवा सदाचारपर: सुबुद्धिः । कलासुधाम्भोधिरनङ्गचङ्ग-मूर्तिः कुलीनः शुभधर्मलीनः ॥१७३।। गुणानुरूपो मम नन्दनायै, चेद् रोचतेऽयं प्रवरो वरा(रो)ऽस्यै । सदोषता नैव तथा विधातुः, सुवर्णबन्ध[प्र] विधायकस्य ॥१७४।। स वीरभद्रो वदति स्म धीमान्, तदा महीपालसुतामुपा(पां)शु । समा(साम)ग्रिकायां सुकृतादियत्या-मासादितायां किम(मु) भोगबाह्या ॥१७५॥ अनङ्गसुन्दर्यवदत् तदेति, भोगा अभीष्टाः सखि! कस्य नैते । सुदुर्लभः किन्तु कुरङ्गनेत्रे!, प्रियः कुलीनः सकल(लः) सुरूपः ॥१७६।। वरं मणिः सुन्दरि! केवलैव, न काचमुद्रानुगताऽमलाऽपि । वरं नदी नीरविवर्जिताऽपि, न जातु यादःकुलसङ्कला तु ॥१७७।। शाला विशालाऽपि वरं हि शून्या, मलिम्लुचव्रातभृता तु नैव । वाटी वरं वृक्षविवर्जिताऽपि, न तु प्रवी(की)णविषवृक्षयुक्ता ॥१७८॥ वरं कुमारी प्रमदाऽभिराम-लावण्यरूपादिगुणान्विताऽपि । अज्ञानिना नीचकुलोद्भवेन, विडम्बिता नैव तु वल्लभेन ॥१७९।। ॥ त्रिभिविशेषकम् ॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy