SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर २०१६ अश्वादथोत्तीर्य जिनं न(नि) नंसु - विवेश चैत्येऽक्षतपूर्णहस्तः । प्रदक्षिणीकृत्य विभुं ववन्दे, श्रीवर्द्धमानं महिमाप्रधानम् ॥२७॥ तत्रैव चैत्ये सपरिच्छदान् स, ननाम सम्यग् मुनिचन्द्रसूरीन् । आसन्नतामीयुषि तत्र लग्ने, बाह्याङ्गभूषां च मुमोच धीमान् ॥२८॥ सामायिकं सर्वनिवृत्तिरूपं तस्मै तदाऽदो (दा) त् स समर्प (प्र्प्य) ये (वे ) षम् । तस्याऽभिधा(धां) चाऽकृत रामचन्द्र, इति स्वशिष्यस्य मुनीन्द्र (न्दु) सूरिः ॥२९॥ गुणालया शाश्वतसौख्यहेतु - जिनेन्द्रधर्मावनिपालपुत्री । पूर्वं वृताऽऽसीदमुना चरित्र - लक्ष्मीर्महीभूरिव राघवेण ||३०|| स्वकर्मतातास्खलिताज्ञयाऽसौ वसन्नरण्ये भवदण्डाख्ये । स्व(स?)ल्लक्ष्मणालङ्कृतपार्श्वदेश-स्तां नाऽऽप्तवान् मोहदशास्यनीताम् ॥३१॥ जित्वा स्मरं साहसगत्यभिख्यं, सुग्रीवमित्रं सुगुरु: (रुं ) स चक्रे । प्राप्य श्रुतज्ञानसमीरपुत्र - बलाच्च शुद्धिं निजवल्लभायाः ||३२|| आरुह्य चारित्रगिरेः स शृङ्गं चक्रे भवोदन्वति सेतुबन्धम् । मिथ्यात्वलङ्कावरुणं निरुध्य, जघान संमोहदशाननं च ||३३|| चारित्रलक्ष्मीर्जगृहेऽमुनाऽद्य, श्रीरामचन्द्रेण महीसुतेव । रामस्य तुल्योऽन्यजनो न कश्चित् (द्), यथा तथाऽस्याऽप्यभिधेयमासीत् ||३४|| श्रेष्ठी श्रियां धाम निकामधन्यं मन्यस्ततो हर्षभरातिनम्रः । श्रीवीरनागः स्वतनूद्भवस्य प्रव्राजनानन्दिमहं विधाय ॥३५॥ सोऽपूपुजत् सद्गुरु-पुस्तकर्षीन्, साधर्मिकौघं बहु सच्चा । अभूषयद् विप्रवनटा (विप्र-नटा - ) ऽर्थिसार्थान्, कलेर्गलेऽदात् पुनरर्द्धचन्द्रम् ॥३६॥ ॥युग्मम् ॥ प्राग्वाटवंशार्णववृद्धिकारी, तमोपहारी जनतोपकारी । दस्त्रेषुशम्भुप्रमिते स वर्षे, जग्राह दीक्षां मुनिरामचन्द्रः ||३७|| १. सं. ११५२ । ४९
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy