SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४४ अनुसन्धान-७१ युक्तो हि ते तदुद(र)रीकरणाग्रहोऽय" - मानन्द्य तं प्रथममेवमथाऽऽख्यदम्बा ॥१२३।। तत् तु व्रतं तनय! दुर्धरमङ्गभाजां, सन्तोष-साहस-विवेकविवर्जितानाम् । ध्या(धा)र्याणि नित्यमिह पञ्च महाव्रतानि, यद् रात्रिभोजननिवृत्तियुतानि सम्यक् ॥१२४।। रम्येऽप्यलं वपुषि निर्ममता विधेया, ग्राह्यं तथाऽशनमपास्तसमस्तदोषम् । अष्टास्वलं चरणमातृषु सर्वकाल:(लं), भाव्यं सुतोद्यमवता भवतोऽवता स्वम् ॥१२५।। मासादिका रविमिता: प्रतिमा विशुद्धा, वाह्यास्तपो बहुविधं सततं च कार्यम् । धार्यं चतुर्विधमभिग्रहदृद(वृन्द)मेकचित्तेन नित्यमवनीशयनं विधेयम् ॥१२६।। कार्यं सदा गुरुकुले वसनं कचानामुत्पाटनं बहुगमागमवाचनं च । द्वाविंशतिः सुखहरास्तु परीषहाश्च, सह्या अस(म)ज्जनविधिः सततं विधेयः ॥१२७|| दौ(दो)ामपां निधिरयं तरणीय उच्चैरूमिगभीरिमयुतोऽतिगुरुप्रमाणः । भ्राम्यं सदैकमनसा निशिताऽसिकोटावस्वादुरेणुकवलः खलु चर्वणीयः ॥१२८॥ देदीप्यमान-गुरुमानहुताशनाचि:पानं विधेयमतिकष्टकरं सहेलम् । स्वर्णाचलस्तु च(तु)लया परितोलनीय, एकाकिनाऽरिबलमुग्रबलं च जेयम् ॥१२९।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy