SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४२ अनुसन्धान-७१ दौर्भाग्य-वार्धक-शुगामय-मृत्युरौद्र-दारिद्र्यसम्भवमहार्तिकर्थितानाम् । त्राणं कुतोऽपि न शरीरभृतां समस्ति, नानाविधाधिविषघूर्णितमानसानाम् ॥१११॥ ईर्ष्या-विषाद-मद-मन्मथ-मोह-लोभमाया-क्रुदादिजनितां भजतामिहाऽऽतिम् । सौख्यं मनागपि न देवभवेऽपि भव्या[:]!, संसारिणामधमनिर्जरतामितानाम् ॥११२।। ज्ञात्वेति चेतसि जनाः! कुरुत प्रयत्नं, नित्यं समस्तसुखकारिणि जैनधर्म । सद्योऽसुघातिनि यथा पतिते प्रचन्द्र(ण्डे), मार्तण्डनन्दन-हरौ न विधत्त शोकम् ॥११३।। अपि च - प्राणातिपात-वितथादिसमस्तदोषहेतू सदाऽपि भवतोऽत्र शरीरभाजाम् । दौर्गत्यकारणमस्त(मू) स्फुटमर्थकामौ, तद्धीधनास्त्यजत तावनिशं पुमर्थौ ॥११४।। यतः - प्राणातिपात-वितथप्रतिपादनाद्यैयैरजिताऽतिविपुला कमला मनुष्यैः । स्रोतस्विनीश इव सर्वमहापगानां, ते भाजनं समभवन्निखिलासुखानाम् ॥११५।। द्वेष्यो न कश्चिदपि कोऽपि न वल्लभश्च, दर्भाग्रसंस्थितपयःकणचञ्चलायाः । अन्यान्यमर्त्यपरिषेवनचेतसोऽत्राऽस्याः पण्ययोषित इवाऽच्युतवल्लभायाः ॥११६।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy