SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ सा ध्यातपञ्चपरमेष्ठिनमस्क्रियाऽगादीश(शा)ननाम सुरधाम निजायुषोऽन्ते ॥६६।। बालोऽप्यबालचरित: पुरि तत्र पूर्णचन्द्रश्चकार सुतरां नितरां वणिज्याम् । पुण्योदयादनुदिनं च स धीवरेभ्यो, द्राक्षा ललौ समतया चन(ण)कान् वितीर्य ॥६७॥ किञ्च - तत्रैकदा पुरि वणिग्जनकर्म कुर्वन्, कस्याऽपि मन्दिरमियाय स पूर्णचन्द्रः । तत्सौधनाथमवलोकयति स्म वंशपात्रेण कच्चरभरं च बहिस्त्यजन्तम् ॥६८|| पुण्याधिकेन किल तेन तत: स उक्तो, द्रव्यं प्रभूततरमुज्झसि किं मुधेदम् ? | तन्मन्दिराधिपतिनाऽवगतं स्वचित्ते, कोऽप्येष नूनमधिकः शिशुरत्र पुण्यैः ॥६९।। उक्त[:] सुधा-मधुकिराऽथ गिरा स तेन, गेहाधिपेन पृथुक! त्वमिदं धनं मे । सर्वं प्रयच्छ विहिताधिकपुण्यभार!, कृत्वैतया पिटिकयैव कुरु प्रसादम् ॥७०॥ तत्तेन वंशपिटके निहिते सदाशु, द्रव्यं बभूव निखिलं तदगण्यपुण्यात् । तस्मै ददे गृहपतिः प्रसूति तदैकां, दीनारकाञ्चनभृतां लघु तस्य मध्यात् ॥७१।। गत्वा गृहेऽथ निजकेऽर्पयति स वीरणागाय तां प्रसृतिकां सकलां धनस्य । १. 'तां च' - एवो पाठ मूळ प्रतमां छे ।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy