________________
ओक्टोबर-२०१६
33
सम्यग् विभूष्य रुचिराम्बरभूषणायैस्तां प्राहिणोदथ पितुः सविधे सवित्री ॥५३।। गत्वा ननाम पितृपादसरोजयुग्मं, लक्ष्मीगृहं विविधराजमरालसेव्यम् । कृत्वा ततः शिरसि चुम्बनमुर्वरेन्द्रः, स्वाङ्के विशालिनि निवेशयते स्म पुत्रीम् ॥५४॥ रूपं विलोक्य सुचिरं रुचिरं सुतायाः, प्रोचे स्वमन्त्रिणमथो अवनीबिडौजाः । "कोऽस्या भविष्यति वरः प्रवरः पृथिव्यां ?," चिन्तेति मां दहति किं करवाणि ? धीमन्! ॥५५॥ श्रुत्वेत्यवोचदथ सोऽञ्जलिबन्धपूर्वं, "लावण्य-रूप-गुणसम्पदमत्रकल्पा । येनेयमीश! विहितो(ता)ऽस्ति कनीदृशी ते, तस्यैव विष्टपविभोरखिलाऽपि चिन्ता" ॥५६।। चिन्ताविषं तदथ तद्वचनामृतेन, पीतेन कर्णघु(पु)टकेन जगाम राज्ञः । हृत्पूरपूर इव गोपयसा समस्तः, प्रद्योतनांशुभिरिवाऽखिलमन्धकारम् ॥५७॥ अत्रान्तरे भृगुपुरात् परमार्हतश्चैत्, सांयात्रिकोऽतनुधनः पुरि तत्र कश्चित् । नन्तुं नरेन्द्रमगमद् वणिजां च पुत्रैः, सार्द्धं तदेव सदुपायनपात्रहस्तैः ॥५८।। श्रेष्ठी ननाम नृपतिपुरतो निधाय, नानाविधानि विधिना सदुपायनाति(नि) । श्रीसिंहलाधिपतिनाऽऽदरपूर्वमुच्चैस्तस्याऽऽसनं शुभमदाप्यत चाऽऽत्मपार्श्वे ॥५९।।