SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ २७ जात्यं तमेव जितशत्रुनृपोऽथ तार्क्ष्यमारुह्य नाथमभिवन्दितुमाजगाम ॥१४॥ मुक्त्वा हयं तमथ राजतदुर्गमध्ये, तीर्थाधिपं प्रणमति स्म नृपोऽतिभक्त्या । श्रोतुं गिरोऽमृतकिरो जिननायकस्य, स्थाने महीभृदुचिते समुपाविशच्च ॥१५॥ संसारसागरतरीं सकलाङ्गिवर्गभाषानुगामखिलसंशयनाशनी च । स्वामी सुमित्रकुलकैरवपूर्णचन्द्रः, सद्देशनामकृत विश्वजनोपकारी ॥१६॥ भीतोऽश्वमेधयम(ज?)तो जितशत्रुनाम्नो, भूपस्य जात्यतुरगः सुभगः सरङ्गः । निष्पन्ददृष्टिर श्रुणोत् प्रभुदेशनां तामूर्वीकृतश्रुतियुगः पुलकाङ्किताङ्गः ॥१७॥ वल्गान्वितः प्रवरपल्ययनाभिरामः, सौवर्णशृङ्खलविभूषितकण्ठपीठः । कुर्वंस्ततोऽधिकतरं तुरगश्च हेषां, व्याख्यानसंसदमियाय स साधुवाही ॥१८॥ चन्द्राभिधो गणधरः प्रथमस्तदैवं, पप्रच्छ तत्र समये मुनिसुव्रतेशम् । व्याख्यानपर्षदि विभोऽद्य जिनेन्द्रधर्म, क. पुण्यवानिहतरामुररीचकार ॥१९॥ पद्माङ्गजोऽप्यवददत्र न कोऽपि धर्ममङ्गीचकार भवदावनवाम्बुवाहम् । एकं तुरङ्गममृते जितशत्रुनाम्नो, भूमीधवस्य यतिनायक! पञ्चभद्रम् ॥२०॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy