SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७१ आयासिषुस्तत्र महे महेभ्य-गेहव्रजेभ्योऽक्षतपात्रहस्ताः । कौसुम्भवस्त्राभरणाभिरामा, रामा रमाभा विहिताङ्गरागाः ॥८५।। गान्धर्वगीतैरमृतोपमेयै-नृत्तैस्तथा वारविलासिनीनाम् । मनोहरैर्मङ्गलतूर्यनादैः, सा पूस्तदाऽऽनन्दमयीव जज्ञे ॥८६।। कुलाङ्गना आद्यदिने स्वकीय-कुलस्थितिं चक्रुरवक्रचित्ताः । दिने तृतीयेऽर्क-शशीक्षणं च, षष्ठे दिने जागरणं च रात्रेः ॥८७|| दूरं गते कर्मणि सर्वथैवा-ऽशुचौ ततो भोजनमण्डपं सः । श्रेष्ठी विशालं विरचय्य सर्वं, निमन्त्रयामास निजं कुटुम्बम् ॥८८।। भुक्त्वा समं तेन चतुष्प्रकार-माहारजातं विधिनाऽथ तच्च । सत्कृत्य वस्त्रा-ऽऽभरणादिनैवं, स्फुटाक्षरं स्माऽऽह स वीरनागः ।।८९।। गर्भस्थितेऽस्मिस्तनये यदेषा, प्रिया प्रिया मे परिपूर्णचन्द्रम् । विलोकयामास विशन्तमास्ये, तदस्य नामाऽस्त्विति पूर्णचन्द्रः ॥१०॥ हस्तक्षपादे प्रथमेऽभिरामे, यज्जन्म जातं [त]नयस्य तस्य । द्विजोत्तमेनाऽपि तदस्तदोषे, नामेति चक्रेऽहनि पूर्णचन्द्रः ॥९१॥ धात्रीभिर्लाल्यमानः कुसुममिव नवं पञ्चभिः पण्डिताभी, राजेव श्वेतपक्षे सुरगिरिशिखि(ख)रे कल्पशाखीव बालः । सत्राऽऽशाभिः स पित्रोर्जननयनमनःपद्मखण्डांशुमाली, शश्वव(त्) सम्पूर्णभद्रः शिशुरिह ववृधे पूर्णचन्द्राभिधानः ।।१२।। ॥ इति श्रीसुरसरिज्जलपवित्रे वादीन्द्रश्रीदेवसूरिचरिते निरङ्केऽपि पूर्णभद्राङ्के प्रस्तावना-पूर्णचन्द्रजन्मादिवर्णनो नाम प्रथमप्रस्तावः ॥ छ। ग्रं. १२९, श्लो. अ. ११२४ ॥छ। द्वितीयः प्रस्तावः बालश्चचाल शनकैः क्रमतः क्रमाभ्यामव्यक्तमल्पमवदच्च मुदे स पित्रोः ।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy