SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २० पवित्रमाकर्ण्य सतां चरित्रं, खलस्य दोदूयत एव चेतः । सन्मन्त्रविद्यामिव संनिशम्य, महाग्रहोदग्रविकारभाजः ||३६|| मिथ्यात्वपङ्कावृतमानसानां रुचिप्रदं सच्चरितौषधं न । स्फुरन्महापित्तजुषामिवाऽस - दिवाऽऽविभातीह सदप्यजस्रम् ॥३७॥ अगण्यपुण्याय वदेत् पवित्रं सतां चरित्रं श्रुणुयाच्च धीमान् । चेष्टाः सतां यत् किल पुण्यहेतो- रेवाऽखिला नो जनरञ्जनार्थम् ||३८|| सम्यक्त्वतः स्यात् शिवशर्मलाभ - स्तच्चाऽऽमलं सद्गुणकीर्तनेन । श्रीदेवसूरेश्चरितं मयाऽतः, प्रतन्यते किञ्चिदधीमताऽपि ॥३९॥ इत्युक्तमस्माभिरपि प्रवीण - वाक्यानुसारेण कथामुखं वः । वक्ष्याम एतर्हि कथावतार-सम्बन्धगन्धं श्रुणुतैकचित्ताः ||४०|| अनुसन्धान- ७१ तथाहि द्वीपोऽस्ति जम्बूपपदः प्रसिद्धः सम्पूर्णपीयूषमयूखतुल्यः । समन्ततोऽन्यैः परिषेव्यमाणो, द्वीपैर्महीपैरिव चक्रवर्ती ॥४१॥ तत्राऽस्ति तद् भारतनामधेयं, क्षेत्रं पवित्रं जिनधर्मसत्रम् । मिथ्यात्वविद्वेषिपराजयाय, कोदण्डदण्डः प्रकटीकृतः किम् ? ॥४२॥ अनन्यसाध्यैर्यदखण्डखण्डै-चक्राधिपाना (नां) मुदमत्रकल्पम् । व्रतं मुनीनामिव षड्भिराव - श्यकैः प्रदत्ते श्रियमद्वितीयाम् ॥४३॥ वैताढ्य - सिन्धु - त्रिदशापगाभि: षोढा यदासीच्च विभज्यमानम् । त्रिभिर्मनो - वाग्-तनुरूपयोग - रेकैककर्मेव शुभाशुभाख्यैः ॥ ४४ ॥ गङ्गाम्बुकम्बुज्ज्वलवारिपूर्णा, यत्राऽङ्गिसन्तापभिदः सुवाप्यः । विभान्ति रम्योभयतीरशाखि - छायानिरुद्धोष्णभराः प्राश्च ॥ ४५ ॥ सुरा नरैरप्सरसोऽङ्गनाभि- भूपैः सुरेन्द्राः सदनैर्विमानाः । विजिग्यिरे यत्र समस्ति देशः, शतोत्तरोऽष्टादशनामधेयः || ४६ || भित्वाऽवनिं प्रोज्ज्वलरत्नमौलि - नेवोद्यतो वीक्षितुमूर्ध्वलोकम् । यस्येह शेषाहिरिवेन्दुशुभ्रो, विभाति शैलोऽरिगणैरलङ्घ्यः ॥४७॥ - ,
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy