________________
ओक्टोबर-२०१६
१७
य: केवल्यपि वल्लते(?) त्रिजगती यं सेवते लम्भितो, मोक्षं येन वधूजनोऽपि हरयो यस्मै नमस्कुर्वते । यस्मात् स्यात् शमृषिव्रजस्य विशदं यस्याऽऽज्ञया चाऽम्बरं (?), यस्मिन् सन्ति गुणा: समे जिनपतिर्वीरः स मेऽस्तु श्रिये ॥२॥ भव्योत्तमाङ्गेषु यदीयपाद-नखाशवः स्वर्गनदीजलाभाः । पुण्याभिषेकं विदधुर्मुदे मे, भूयासुरन्येऽपि जिनेश्वरास्ते ॥३॥ भव्याम्बुजवनस्याऽभूद्, यत्करस्पर्शमात्रतः । तत्कालं केवलोल्लासो, गौतमार्कः स वः श्रिये ॥४॥ यत्सन्ततिर्दुःप्रसभा( हा )भिधानं, यावद् भवित्रीह युगप्रधानम् । त्रैलोक्यवन्द्योऽस्तु स पञ्चमो नः, श्रिये सुधर्माख्यगणाधिनाथः ॥५॥ भव्यप्राणिगणाम्बुजाकरसमुल्लासैकवैहासिकादोषोच्छेदविधायिनः परमतध्वान्तव्रजध्वंसिनः ।। सच्चक्रातिहरा बृहद्गणनभोऽलङ्कारकल्पाश्च ये, श्रीमन्तो मुनिचन्द्रसूरिरवयस्ते सन्तु नः श्रेयसे ॥६॥ श्रीसिद्धराजपरिषद्यबलाजनस्य, मुक्तिं तथा सकलकेवलिनां च भुक्तिम् । योऽस्थापयत् कुमुदचन्द्रदिगम्बरेन्द्रं, जित्वा मुदे स भवतान्मम देवसूरिः ॥७॥ श्रीहेमप्रभसूरीणां, कोऽप्यपूर्वो वचोऽम्बुदः । विभिद्य मुद्गशैलं मा-मपि यः सरसं व्यधात् ॥८॥ सच्चारित्रपवित्रगावविदिता मौनीन्द्रमार्गस्पृशः, साक्षादार्यमहागिरेः सुचरितं यैरेवमाविष्कृतम् । येषामद्भुतपुण्यपण्यमहिमा लोकैः सदा श्रूयते, श्रीमन्तो जयशेखराख्यगुरवस्ते सन्तु मे सौख्यदाः ॥९॥ येषां प्रसादमपसादमवाप्य सम्यग्, लेभे मयाऽपि दृशदेव जने प्रतिष्ठा । श्रीवज्रसेनयतिनायकसूत्रधारा-स्ते मे मनोऽभिलषितं लघु पूरयन्तु ॥१०॥ यस्याः प्रसादाद् गुरुशास्त्रसिन्धोः, पारं परं याति जडोऽपि सद्यः ।। सा चिन्त(न्ति)तां कामगवीव सिद्धि, श्रीशारदा यच्छतु मे सदैव ॥११॥