SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ १७ य: केवल्यपि वल्लते(?) त्रिजगती यं सेवते लम्भितो, मोक्षं येन वधूजनोऽपि हरयो यस्मै नमस्कुर्वते । यस्मात् स्यात् शमृषिव्रजस्य विशदं यस्याऽऽज्ञया चाऽम्बरं (?), यस्मिन् सन्ति गुणा: समे जिनपतिर्वीरः स मेऽस्तु श्रिये ॥२॥ भव्योत्तमाङ्गेषु यदीयपाद-नखाशवः स्वर्गनदीजलाभाः । पुण्याभिषेकं विदधुर्मुदे मे, भूयासुरन्येऽपि जिनेश्वरास्ते ॥३॥ भव्याम्बुजवनस्याऽभूद्, यत्करस्पर्शमात्रतः । तत्कालं केवलोल्लासो, गौतमार्कः स वः श्रिये ॥४॥ यत्सन्ततिर्दुःप्रसभा( हा )भिधानं, यावद् भवित्रीह युगप्रधानम् । त्रैलोक्यवन्द्योऽस्तु स पञ्चमो नः, श्रिये सुधर्माख्यगणाधिनाथः ॥५॥ भव्यप्राणिगणाम्बुजाकरसमुल्लासैकवैहासिकादोषोच्छेदविधायिनः परमतध्वान्तव्रजध्वंसिनः ।। सच्चक्रातिहरा बृहद्गणनभोऽलङ्कारकल्पाश्च ये, श्रीमन्तो मुनिचन्द्रसूरिरवयस्ते सन्तु नः श्रेयसे ॥६॥ श्रीसिद्धराजपरिषद्यबलाजनस्य, मुक्तिं तथा सकलकेवलिनां च भुक्तिम् । योऽस्थापयत् कुमुदचन्द्रदिगम्बरेन्द्रं, जित्वा मुदे स भवतान्मम देवसूरिः ॥७॥ श्रीहेमप्रभसूरीणां, कोऽप्यपूर्वो वचोऽम्बुदः । विभिद्य मुद्गशैलं मा-मपि यः सरसं व्यधात् ॥८॥ सच्चारित्रपवित्रगावविदिता मौनीन्द्रमार्गस्पृशः, साक्षादार्यमहागिरेः सुचरितं यैरेवमाविष्कृतम् । येषामद्भुतपुण्यपण्यमहिमा लोकैः सदा श्रूयते, श्रीमन्तो जयशेखराख्यगुरवस्ते सन्तु मे सौख्यदाः ॥९॥ येषां प्रसादमपसादमवाप्य सम्यग्, लेभे मयाऽपि दृशदेव जने प्रतिष्ठा । श्रीवज्रसेनयतिनायकसूत्रधारा-स्ते मे मनोऽभिलषितं लघु पूरयन्तु ॥१०॥ यस्याः प्रसादाद् गुरुशास्त्रसिन्धोः, पारं परं याति जडोऽपि सद्यः ।। सा चिन्त(न्ति)तां कामगवीव सिद्धि, श्रीशारदा यच्छतु मे सदैव ॥११॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy