________________
ओक्टोबर-२०१६
ज्ञानचन्द्रकृतं श्रीपार्श्वजिनस्तवनम् (अवचूर्णिसहितम्)
- सं. मुनि कल्याणकीर्तिविजय
श्रीपार्श्वनाथ भगवान, संस्कृतभाषामय आ स्तवन कुल पांच पद्योनुं बनेखें छे. पांचे य पद्यो गेय छे अने यमकबद्ध छे. काव्यशैली सरस छे. स्तवनना कर्ता श्रीज्ञानचन्द्र नामक विद्वान् मुनि छे एवं तेनी अवचूर्णिमां करेल निर्देशथी जणाय छे, अने अवचूणि पण प्रायः ज्ञानचन्द्रजीए ज रचेली होय तेवी सम्भावना छे. अवचूणि अत्यन्त सरळ भाषामां लखायेली छे. कर्ता श्रीज्ञानचन्द्र विशे कोई माहिती प्राप्त साधनोमां मळती नथी. विद्वज्जनो प्रकाश पाडे तेवी अभ्यर्थना. __ प्रति परिचयः आ प्रति जोधपुर (राजस्थान) स्थित राजस्थान प्राच्य विद्या प्रतिष्ठाननी २११५०,२ क्रमाङ्कित प्रति छे. प्रति त्रिपाठ छे. पत्र १ ज छे. अक्षरो अत्यन्त सुन्दर अने सुवाच्य छे तथा लेखन शुद्ध छे. लेखन संवत् निर्देशायेल नथी छतां लेखनशैली पडिमात्रायुक्त छे ते जोतां १६मा सैकाना उत्तरार्धमां लखायेल होय तेवू अनुमान करी शकाय. प्रतिलेखकनो कोई निर्देश नथी.
त्रिभुवनपूरुषतारक ! तारकतुल्यसमाज्ञ ! । सुरसेवितपदपङ्कज ! पङ्कजये सुप्राज्ञ ! ॥ शोभनधर्मप्ररूपक ! रूपकलाकलगेह ! । पार्वाऽघं मे श्याऽमल ! श्यामलताग्रिमदेह ! ॥१॥
अवचूर्णि:- त्रयाणां भुवनानां समाहारस्त्रिभुवनं, तस्मिन् त्रिभुवने ये पूरुषा:- भव्यजनास्त्रिभुवनपूरुषास्तान् तारयतीति त्रिभुवनपूरुषतारकस्तस्य सम्बोधनं- हे त्रिभुवनपूरुषतारक !; हे तारकतुल्यसमाज्ञ !- तारं- रूप्यं, तारमेव- तारकं, तत्तुल्या-तारकतुल्या-धवला निर्मला समाज्ञा- कीर्तिर्यस्य स तारकतुल्यसमाजस्तस्य सम्बोधनं- हे तारकतुल्यसमाज्ञ !; सुरैर्देवैः सेविते पदपङ्कजे- पादपद्म यस्य स सुरसेवितपदपङ्कजस्तस्य सम्बोधनं- हे