________________
.
अनुसन्धान-७१
|
शिवरमणीहृदयस्थलहारं, कुनयवनीदहने नीहारं, जिनमीडे वीहारम् । दुर्गतिजगतीदारणहारं, निस्तारितदूरितमोहारं, यशसा निर्जितहारम् ॥१४॥ येषां करुणेशरणे, संसारत्रस्तनिपुणजनशरणे । द्वेषस्त्वयि विगतरणे, निहि ह? )तास्ते कुमतनिशितरणे ! ॥१५॥ मूलादुन्मूलयता वालं, प्रोन्मूलितमिह मनसिजवालं, भवता दधता वालम् । तत्तेरे दुस्तरभववालं, यत्राऽऽस्ते भ्रान्तीजवालं, नौमि भवन्तमवालम्॥१६॥ नाऽलं गुरू रौद्ररसागरस्य, वक्तुं गुणांस्ते गुणसागरस्य । विभूषितब्रह्मरसागरस्य, वयं कथं नु(न्व? )द्भुतसागरस्य ॥१७॥ सुरसरितः श्रोतःसिकतारा, धाराः सारा सुमतिमतारात्,
मीयेरन् दिवि ताराः । गुणमाला तेनाऽप्यतिताराः, मातुं शक्या किल विततारा,
चन्द्रकलेव गतारा ॥१८॥ धन्याऽचिरा सर्ववशासु नाम, यां वासवाली रसतो ननाम । यस्याः सुतस्त्वं जगतीजनाम-हरोऽसि शान्ते ! जिन ! सत्यनाम ॥१९॥ धन्यास्ते सततं तव वदनं, येऽलं पश्यन्त्येनश्छदनं, सौम्यं शोभासदनम् । स्याद्वाद्वोदाराममगदनं, चिन्तातीतफलावलिददनं, जयकमलासंवदनम् ॥२०॥ दुःखद्रोर्लवनं प्रभावभवनं भव्यैः कृतासेवनं, श्रेयःश्रीसवनं कषायतवनं सम्पल्लतानीवनम् । श्रीशान्तेः स्तवनं भवारियवनं सौभाग्यसञ्जीवनं वाच्यापित्तवनं महःसुमवनं स्वान्तस्य सत्तेवनम् ॥२१॥ जयवन्तमीशमेवं, यः सुमतिौति शान्तिमतिमहितम् । गुणसौभाग्यवरोऽसौ, त्वरितं सुखसन्ततिं लभते ॥२२॥
॥ इति शान्तिस्तवः ॥
*
*
*