SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३८ अनुसन्धान-७१ वर्गणाओ, पुद्गलस्कन्धो, परमाणुओर्नु परिमाण वगेरे अंगे तेओने वास्तविक तानो कोई ख्याल ज न हतो ? के पछी टिप्पणकारश्री कहे छे तेम ओ वृत्तिकार भगवन्तोओ जे पाठ आंखे चढ्यो तेना पर विवेचन करी दीधुं ? अलबत्त, भ्रष्ट पाठ अने तेना कारणे सर्जाती मूंझवणने लीधे शब्दार्थमां क्यांक फेर पडी शके. पण भ्रष्ट पाठने लीधे आखेआखी प्ररूपणा ज फरी जाय ओ वात असम्भवित लागे छे. वास्तवमां श्रीजिनदासगणि महत्तर वगेरे वृत्तिकार भगवन्तोओ अत्रे 'अणंतगुणाई' पाठने फक्त स्वीकारी ज नथी लीधो, अने युक्ति द्वारा समर्थित पण कर्यो छे - "तेहितो आणुपुव्विदव्वा पएसट्ठयाए अणंतगुणा भणिता । कधं ? उच्यते - आणुपुव्वीदव्वाणं ट्ठाणबहुत्तणतो तेसि च संखा-ऽसंखा-ऽणंतपदेसत्तणतो य ॥" - श्रीजिनदासगणि महत्तर ___ "तेहितो वि पएसट्टयाए आणुपुव्वीदव्वाइं अणंतगुणाई । कथम् ? उच्यते - आणुपुव्वीदव्वाणं ट्ठाणबहुत्तणतो तेसिं च संखा-ऽसंखा-ऽणंतपदेसत्तणतो ॥" - श्रीहरिभद्रसूरिजी ___ "आनुपूर्वीद्रव्याणि प्रदेशार्थतयाऽवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्ति । कथम् ? यतो द्रव्यार्थतयाऽपि तावदेतानि पूर्वोक्तेभ्योऽसङ्ख्यातगुणान्युक्तानि । यदा तु सङ्ख्यातप्रदेशिकस्कन्धानामसङ्ख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वोक्तेभ्योऽनन्तगुणत्वं भावनीयम् ॥" - मलधारी श्रीहेमचन्द्रसूरिजी वृत्तिकार भगवन्तो) अनन्तगुणत्वना समर्थनमां आपेली युक्तिनो सार ओ छे के त्र्यणुकादि अनन्तप्रदेशिक स्कन्ध-पर्यन्त तमाम आनुपूर्वीद्रव्यो, अवक्तव्यकद्रव्यो(-द्व्यणुक) करतां द्रव्यार्थताओ पण असङ्ख्यगुण कहेलां छे. हवे जो आ तमाम सङ्ख्यातप्रदेशिक, असङ्ख्यातप्रदेशिक अने अनन्तप्रदेशिक स्कन्धोनो प्रदेशराशि भेगो करीओ तो तो ते अवक्तव्यकद्रव्यो करतां अनन्तगुण थई ज जाय. (अने परमाणुओ, के जे प्रदेशार्थताओ द्व्यणुक करतां पण ओछा छे, तेमनाथी तो ओ राशि अनन्तगुण ज थाय ने ?)
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy