________________
११४
अनुसन्धान- ७१
पौ (पो) ष्यक्रिया अकारि । साम्प्रतं महाकष्टं वर्तते । यदि तत्र त्वं अनवरतं महिलायाः कस्याश्चिदासक्तस्ततो अत्रागतो (न्तुं) नु (न) शक्नोषि । तथा बालकेनापि व्यापादितेन हत्या गलीयके भवति । कुटुम्बस्यापि सारामात्रं कर्तुं युज्यते । इत्यादि परिभाव्य निष्ठुरहृदया यदि सा मुत्कलयति तदा साराकरणाय समागन्तव्यम्, नो वा शम्बलं प्रहेयम् । यद्येतत् शीघ्रं न करिष्यसि तदा त्वदीयगृहादिकं परित्यज्य अहं डिम्भाणि गृहीत्वा पितृगृहे गमिष्यामि । इति मत्वा यत् सुखावहं तदनुष्ठेयम् ॥१६॥
गुप्तप्रियतमालेखः ॥
स्वस्ति अमुकस्थाने विनिर्जितमकरध्वजलावण्यान् छेकत्वौदार्यसौभाग्यादि गुणगणापहृतयुवतिजनमानसान् वल्लभजन अमुकपादान्, अमुकस्थानात् सदादेशकारिणी अमुका सोत्कण्ठं सस्नेहं दूरि ( र ? ) प्रसारितबाहुभ्यां गाढमालिङ्ग्य विज्ञपयति । यथाकार्यं च कुशलमत्र । तत्रत्यात्मीयकुशलवती वार्त्ताऽनवरतं प्रया । यद्दिने युष्माकं (? यूयं ? ) विजययात्रायां चलिताः तद्दिनपूर्वं विरहदुःखानलेन तप्यमानमानसा रात्रिदिनं सौख्यं क्वापि नानुतिष्ठामि । तथा चोक्तं -
विरहहुयासकरालि वि वहिं कहि सहि होसइ जंप ।
जाम न रइरसविमलजलि पिम्मद्दहि कय झंप ॥१॥ अपि च
मा जाणह वीसरी (रि)यं तुह मुहकमलं विदेसि भमणम्मि । सुन्नं भमइ सरीरं जत्थ तुमे जीवियं तत्थ ॥२॥
-
इत्यादि परिभाव्य ममोपरि दयां कृत्वा बहून्यपि तत्र प्रयोजनानि त्यक्त्वा अत्रागत्य निजदर्शनामृतवर्षि (र्षे)ण विप्रलम्भपावकदह्यमानं मदीयमङ्गं विध्यापनीयम् । कालक्षेपो न करणीयः ||१७||
भर्त्ता प्रस्थापयति भार्यालेखः ॥
स्वस्ति अमुकस्थानात् पतिः अमुक अमुकस्थाने परमपालितपतिव्रतगुणां सुशीलशालिनीं अवगतास्मद्भवनसकलनीतिमार्गां त्रिवर्गफलसम्प्रदायिनीं