________________
ओक्टोबर-२०१६
१०५
प्रस्तुत रचनानी एक प्रति सूरतना श्रीजनानन्द पुस्तकालयना सङ्ग्रहमांथी जेरोक्सरूपे मळी छे. तेना आधारे आ सम्पादन थयुं छे. अन्य पण २-३ 'लेखपद्धति'-प्रतो मळी हती, परन्तु ते थोडा थोडा तफावत साथे आना जेवी ज वस्तु हती. अने पाठान्तरो नोंधवानी बहु आवश्यकता न जणायाथी ते पण नथी नोंध्या.
॥ लेखपद्धतिः ॥ विघ्नेशं भारती नत्वा, भक्त्या वक्ष्यामि पद्धतिम् । लेखानां मुग्धबोधार्थं संखे(क्षे)पा[त्] सुगमोवहां (मामहम्) ||१|| न चैषां(?षा?) लक्षणज्ञानां विबुधानां कृते कृता । केवलं यदि केताय (?)मुध(बोध)मुत्पादयिष्यति ॥२॥ श्रीकारमादितः कुर्यात् स्थाने प्र(प्रा)कारवेष्टिते । गुरोर्नृपस्य नामादौ मन्त्रिणां चाऽधिकारिणाम् ॥३॥ मण्डलाधिपतेर्नाम्नि राज्ञो दारसुता हित (दिषु) । तप्तो(पो?)रुद्रप्रसादानां व्रतीशानां च युज्यते ॥४॥ स्वस्थान(ने) पञ्चमी देया परस्थाने तु पञ्चमी (सप्तमी) । आत्मनः प्रथमा देया द्वितीया च परस्य च ॥५।। अकारान्ते पदस्थाने लेख: प्रस्थाप्यते तदा । कुर्यात् तदेकमात्रान्तं नगरं ग्राममेव वा ॥६॥ तया(तथा?) सबिन्दुकर्णान्तं ईकारान्ते तु तत् कुरु । प्रा(?आ?)कारान्ताच्च तत् कुर्याद् विसर्गकर्णयान्तिकम् (?) ॥७॥ यः प्रस्थापयते लेखं तन्नाम सविसर्गकम् । ईकारान्तं स्त्रियश्चापि एवं नाम विनिर्दिशेत् ॥८॥ आदन्तमपि तन्नाम तदवस्थं प्रकल्पयेत् । स प्रस्थापयते लेखं द्वौ जनौ च यदा पुनः ॥९॥