SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१६ वैवर्ण्य व्यपदेशश्च वैलक्ष्यं विप्रलापता । वेश्याव्यसन वैतथ्यं षड् वकारा विकारिणाम् ॥५८॥ वः २८ ॥ बेलसम्पत् । ऋद्धयः । सलैज्जता । सावधानता ॥५७॥ I कोलिमा 1 छैलम् । विलखापणुं । र्विरुद्धोति । असत्यवचनता ॥५८॥ शूरः शीर्लयुतः श्लीलः श्लाघ्यः शीतलवाग्गुणः । श्लेथपातकबन्धश्च षट्शकारोऽविकारवान् ॥५९॥ ५१ शूली शान्तरसानिष्टः शोकशङ्कापरिप्लुतः । १० श्लथाङ्गः शीर्णवासा च षट्शकारोऽधमः पुमान् ॥ ६० ॥ श २९ ॥ , I I सदा॑चारी । ऋद्धिमान् । श्रैशंसार्हः । मिष्टवाक्यः । अल्पपापबन्धः ॥५९॥ शूर्लंरोगी । सँकोपः । शोर्क-शङ्काव्याप्तः । शिथिलशरीर । जीर्णवस्त्रः ॥६०॥ षड्ज १ षट्कारकज्ञत्वं २ षण्ढ ३ षण्मुख ४ षेण्डता ५ । षट्कर्मादिसर्वदाता षट्षोऽयं पुरुषोतमः ॥ ६१ ॥ ७ षण्ढ १ पुंकार २ गित्वं ३ षोडशावर्तता ४ तथा । षट्कारवाक्यं ५ षाटक्यं ६ षट्षोऽयं पुरुषाधमः ॥ ६२॥ ष ३० ॥ १२ ३ षड्ज॒ज्ञत्वं संगीतकुशलता । षट्कारकज्ञत्वं । व्याकरणदक्षता । ईश्वरत्वम् । षण्मुखता शीलगाङ्गेयता । षेण्डता धौरेयता । ब्राह्मणादिसर्वजनदाता ॥६१॥ षण्ढत्वं क्लीबत्वम् । षंकारत्वं वारं वारं षुः षुः इति करोति यः (खोंखाखुं) । संविटचेष्टा । शङ्खत्वं अयं शङ्खः इति । यद्वाक्यं शल्यमिव षाट्करोति । निर्दयपणुं, खाटकीपणुं ॥६२॥ 1 सौभाग्यं सूक्तिवक्तृत्वं साहसाङ्क सहिष्णुता । सुपात्रदान सत्सङ्गः सकाराः षट् सुपुण्यतः ॥ ६३ ॥ ७ सुरापी स्वपहर्ता च सत्त्वघ्नः सुखघातकः । साम्य-सौम्यपरिभ्रष्टः षट्सकारो नराधमः ||६४ ॥ स ३१ ॥ संद्वचनकथत्वम् । सोहसित्वम् । सैर्वंसहता | उत्तमसङ्गति ॥६३॥ मद्येपः | धर्नहर्त्ता चौरः । हिंसकः । दुःखदायकः । समतया सौम्यतया भ्रष्टः ||६४|| ७
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy