________________
अनुसन्धान-७०
दीप्तिर्दानं च दाक्षिण्यं दया देवार्चनं दमः । भाग्यभाजां ढ्काराः षट् सम्पद्यन्ते ध्रुवं नृणाम् ॥३५॥ दुःख-दौर्भाग्य-दौर्गत्यं दीनता दीर्घसूत्रता । दम्भोऽमी षड् दकाराः स्युः पापभाजां नृणां ध्रुवम् ॥३६॥ द १७ ॥ देहे दीप्ति । इन्द्रियाणां दमः ॥३५॥ दौरिगं । मूर्खता ॥३६॥ धार्मिष्ठ्यं धृति धी धैर्य धारणा धनिता तथा । पुण्यप्रेरणया षट्कं धकाराणां नरोत्तमे ॥३७॥ धोटीवाहत्व धूर्त्तत्वं धीवैकल्यं च धिक्कृतिः । ध्यानदौष्ट्यमपेयस्य धीतिः षड् धास्तमोभृताम् ॥३८॥ ध १८ ॥
अविस्मरणशीलता ॥३७॥ धोडीवाहापणुं । निर्बुद्धिता । सर्वत्र धिक्कारः । दुर्ध्यानम् । मद्यादेः पानम् । अज्ञानिनाम् ॥३८॥
निरामयत्वं नम्रत्वं निर्दम्भत्वं नयान्वितम् । निर्ममत्वं निरीहत्वं नकाराः षण्नरोत्तमे ॥३९॥ निःस्नेहत्वं च नीचत्वं निर्दयत्वं नृशंसता । निर्गुणत्वं निकलत्वं नकाराः षण्नराधमे ॥४०॥ नः १९ ॥ नीरोगता । न्यायोपेतता । निर्लोभता ॥३९॥ क्रूरता । कलाविकलत्वम् ॥४०॥ प्रिंयत्वं परभागित्वं प्रभुता पेशलं वचः । परोपकारः पाण्डित्यं पषट्कं पुण्ययोगतः ॥४१॥ प्रार्थना पारवश्यं च पीनता पुत्रहीनता । प्रत्यर्थियोगः पामा रुक् पकाराः पापयोगतः ॥४२॥ प २० ॥
सर्वेषां वल्लभत्वम् । गुणोत्कर्षता । ऐश्वर्यम् । मधुरभाषिता ॥४१॥ देहे स्थूलता । शत्रुसंयोगः ॥४२॥
स्फारता स्फुटभाषित्वं स्फीतिमत्ता स्फुटान्वयः । फलावाप्तिः स्फुरत्कान्तिः फकाराः षण्महात्मनाम् ॥४३॥