________________
जुलाई - २०१६
ढोलं ढोलीउ ढक्का - वाजित्र तेहनी प्राप्ति । ढींचलपणं । दृप्ते
I
मन्दस्वर नहीं । प्राभृतप्राप्ति ||२७|| सुंना ढंढारपणुं । देह तिहां ढीमणां । ढींका । ढोंढलापणुं । भ्रमणशीलता । दुमणापणुं ॥२८॥
र्णज्जर णच्चाउत्तो २ णिसत्त ३ णिज्जाउ ४ णिवह ५ संजुतो । र्णिम्मंसू ६ चैते स्यु- र्णषट्कयोगाः सुपुण्यानाम् ॥२९॥ णिर्द्धधस १ णिक्खरिओ २ णंदेण ३ णिव्वह ( णिव्वर ? ) ४ fast ५ क्खि ।
१०
१२
एतं णकारषट्कं पापिष्टानां भृशं भवति ॥३०॥ ण १४ ॥ वि॒िर्मलः । ईश्वरः । सैन्तुष्टः ३ । उपकारसंयुक्तः ४ । समृद्धिसंयुक्तः
५ । तरु॑णः ६ ||२९|| निर्दयः १ । मुषितः २ । भृत्यः ३ । स्तब्धः ४ ।
११
१२
कैठिनः ५ । चौर ६ । अमी देशीशब्दाः ||३०||
. त्यागस्तत्त्वज्ञतातुष्टि-स्त्रिकशुद्ध्यादयो गुणाः । तीव्रेच्छा-तंप्तिहीनत्वं तकाराः षण्नरोत्तमे ॥३१॥
४७
तरुच्छेदस्तामसत्वं तस्करता तृणत्रुटि: ।
७
तृष्णा च तप्तिरन्येषां तकाराः षण्नराधमे ॥ ३२ ॥ त १५ ॥ मनोवच:कायशुद्धता । तीव्रलोभः परतप्तिः परनिन्दा, ताभ्यां हीनता ॥३१॥
४
• वृक्षभङ्गः । तमोगुणत्वम् । तृणत्रोटन । लोभबाहुल्यम् । परनिन्दा ॥३२॥
स्थानाप्तिः स्थिरता स्थांम स्थूललक्षादयो गुणाः । स्थाविष्ठ्यं स्थलभाषित्वं थकाराः षण्नरोत्तमे ॥३३॥
स्थंक्कता स्थंपुटाङ्गत्वं स्थाविरं स्थाणुता तथा ।
थूत्कृतिः स्थलवासित्वं षट् थकारा दुराशये ॥ ३४॥ थ १६ ॥
सर्वत्र स्थानप्राप्तिः । अचापल्यम् । वीर्यम् । बहुप्रदत्वादयो गुणाः । पॄष्टता । थैलना । थलना बोलनुं बोल ||३३|| जैराजीर्णता । स्तब्धता । वार २ थुंक मूर्खाः ||३४||
११
थाकापणुं । विषमोन्नताङ्गता । थैलेची मरुभूमिं वसवुं । ते