________________
४६
अनुसन्धान-७०
टिक्कंगले टोड्डुरं च टारावरोह टट्टरौ । ट्टिटिलिका टेटारत्वं षट् टकाराः शुभाश्र(श )ये ॥२१॥ टिट्टिभत्वं च टुण्टत्वं टौक्यं टप्परकर्णतो । टक्करा टुंचनत्वं च षट् टकारा दुराशये ॥२२॥ ट १० ॥
भालतिलकम् । गले माला । अश्वारोह, जने टारश्चोत्तमाश्वता । भेरीनाद । सदा हासकर्म । सदा सज्जत्वम् ॥२१॥ सदा सगर्वत्वम् । टुंक इति देशीशब्दः । ठेकस्य भावः टौंक्यं, टुकडापणुं । टापरक्नु । टुंचपणुं, कलङ्कः ॥२२॥
ठक्कुरत्वं ठरणत्व-मंठांठल्यं च ठीभता । ठणत्कार-ठमत्कारौ स्त्रीणां पुण्याकृषटकमिदम् ॥२३॥ ठोठत्वं ठग ठल्लत्वं ठीठत्वं ठीठीआन्वितम् । ठामणत्वं च जायेत ठषट्कं पापयोगतः ॥२४॥ ठः ११ ॥
ठर्यापणुं । ठांठेलिरहितपणुं । ठीभपणुं । ठणकला । ठमकला स्त्रीणां, 'गृहे' इति गम्यम् ॥२३॥ ठगारापणुं । निर्धनपणुं । ठीठांपणुं ॥२४॥ .
डिण्डीरगौरकीर्तित्वं डिण्डिमा डुंगरोच्चता । डयनत्वं डयनावाप्ति-डिम्बहानिः सुपुण्यतः ॥२५॥ डोल्लत्करत्वं डुम्बत्वं डिंगरत्वं च डिम्भता । डामर्यं डक्कपुत्रत्वं डकाराः षड् दुरात्मनः ॥२६॥ ड १२ ॥
समुद्रफीणनी परई निर्मलकीर्तिपणुं । स्फीतिवंतपणुं । डुंगरनी परिं उच्चता, गुणे करी । नंभोगतित्वं, अलसमन्दगतित्वं न । पालथीनी प्राप्ति । डमरहानि ॥२५॥ जराजीर्णत्वं । नीचजातित्वं । हासकर्मत्वं । बालता मूर्खत्वम् । डमरस्य भावो डामर्यं उत्पातित्वम् । डॉकपुत्रापणुं ॥२६।।
ढोल्ल ढोल्लिक ढक्कोप्ति-ढींचता ढक्वितारवः । ढौकनं चेति जायेत ढषट्कं पुण्यशालिनाम् ॥२७॥ ढांढर्यं ढीमणं ढिक्का ढौढल्लं ढरैढिल्लिता । ढौमण्यं चेति जायेत ढषट्कं पापशालिनाम् ॥२८॥ ढ १३ ॥