________________
४४
अनुसन्धान-७०
२
१०
गुणित्वं गुरुता चैव गौरत्वं ग्रामणीयता । गोधनत्वं गौरवाप्ति-र्गषट्कं प्राप्यमुत्तमैः ॥७॥ गर्गत्वं गौणता चैव गार्हस्थ्य-गण-गोरसैः । हीनता गतिवक्रत्वं गषट्कं पापयोगतः ॥८॥ ग ३॥
पूज्यता । ग्राम्यमुख्यता । सर्वत्र गौरवपात्रम् ॥७॥ सामान्यता । गृहस्थधर्म-परिवार-गोरसाणि, तै रहितत्वम् । गमनवक्रता ||८||
घृणिमत्त्वं घृणावत्त्वं घनौपम्यं घनोपमा । घटारोग्यं घटद्वाक्यं धकाराः षण्नरोत्तमे ॥९॥ घर्घरारव घर्मित्वं घस्मरत्वं च धूर्णिमा । घृष्टत्वं घोतकत्वं च, घकाराः षण्नराधमे ॥१०॥ घ ॥
तेजोवत्त्वम् । दयालुता । देहोत्तमता । मेघवत् प्रधानता । देहंसमाधिता । घटता वचननुं बोलवू ॥९॥ घर्घरशब्दत्वम् । तथा तापवत्त्वम् । खादनशीलता । अनवधानता । घाठूआपणुं । हत्यारापणुं ॥१०॥
ङो नास्ति ॥ चक्षुते( स्ते )जश्चित्ततुष्टिः चातुर्य चिरजीविता । चिलीन-चेलत्वहानिः षट् चाः स्युः पुण्यवन्नरि ॥११॥ चापल्यं चाटिंका चेष्टौ चाटुता चलचित्तता । चौर्यक्रिया चकाराः षट् पापिनां पुण्यहानिदाः ॥१२॥ च ५ ॥ कुत्सितत्व-अधमत्वहीनता ॥१॥ परेषां चेष्टा । मायया चटुभाषिता ॥१२॥ छेकता छलहीनत्वं छेत्रित्वं छाया श्रितम् । छविदीप्तिः च्छुप्तिहानि-श्छकाराः षण्नरोत्तमे ॥१३॥ छर्दिश्छिद्रं छाकता च छातत्वं छद्मतायुतम् । छिन्नाङ्गता छकाराः षट् क्षीणपुण्यप्रभावतः ॥१४॥ छ ६ ॥
विदग्धता । प्रभुत्वं । शोभया युतम् । त्वग्दीप्तिः । पावित्र्यम् ॥१३॥ वान्तिरोगः । कलङ्कः । छाक्यापणुं । क्षीणदेहता । छलसहितम् ॥१४॥