SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३६ अनुसन्धान-७० (४६) पुण्डरीकिणी-वापीविशेष:(षा) । (४७) तां यावत्(द्) गर्जन्तश्च ते गुणाश्च । तैरावर्जितो देवविशेषो येन । तस्य सम्बोधनम् । (४८) परे - वादिनि फर्फरीकः - चपेटाविशेषः । (४९) 'सोमय' (?) इति स्यात्(द्) व्यञ्जनैविना । अपुण्डमर्हन्मतपुण्डरीकदृशां पु-री-मुक् सखपुण्डरीक(कः) ? । विलोमतस्त्वं रवपुण्डरीकवजीवजीश्वावि सुपुण्डरीक ॥१४॥ (५०) पुण्डवर्जितम् । (५१) अर्हन्मते री:-भ्रान्तिः, तां करोति इति री: (रीक.) । (५२) कीदृग् ? येषां(तेषां) खण्डकः । (५३) 'करीडपुंसु विश्वाजीवजीवकलील हे पुंवर !' - इदं वैलोम्येन स्यात् । अपुण्ड-जोंत्तरपुण्डरीक ! भीकस्वकीर्त्यङ्कितपुण्डरीक ! । उद्दामकामोत्कटपुण्डरीक !, . वि-रीक-वाज़ट्-पत-पुण्डरीक ॥१५॥ (५४) जर्जरीकम् - जर्जर इवाचरन् - इत्युच्यते । (५५) राजिलाहि [राजिलाऽहि:-सर्पविशेषजातिः] । (५६) प-स्थाने ते कृते सति वज्रतुण्ड ! । तर्तादपुण्डाद् भवपुण्डरीक ! संसारवार्भर्तरि पुण्डरीक ! । चञ्चादपुण्डादिह पुण्डरीक ! बोधाम्बुजे कीर्तिगपुण्डरीक ॥१६॥ युग्मम् ॥ (५७) तर्तरीकम्-बोहित्थम् । (५८) तर्त्तरीकम्-पारकम् । (५९) चञ्चरीक !- हे भ्रमर ! । (६०) ज्ञानकमले कीर्तिगा पुण्डरीका देवी यस्य ।
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy