________________
जुलाई-२०१६
(३०) महापुण्डरीक । (३१) बुद्धे देवताविशेषे, ओ(औ)षधविशेषः । (३२) विमानम् । छत्रम् । (३३) अद्वयं पुण्डरीकं यत्र तत् ।
इण्यन्तपूत्पुङ्गवपुण्डरीक !, क्रीडद्यशोमण्डलपुण्डरीक !। पञ्चत्-किपण्डोदकपुण्डरीक ज्यानेर्जय-त्वं जय पुण्डरीक ॥१०॥
(३४) पुण्डरीकिणी । (३५) श्वेतवर्णः । (३६) [पु]-स्थाने के कृते सति 'कुण्डम्' इति । कुण्डं - पात्रविशेषः । रीकस्य लोपः ।
पुण्डोज्झनान्नश्यदपुण्डरीकमुद्विन्दुरिप्रोद्धरपुण्डरीक !। पश्येत् पु-मे कल्मषपुण्डरीकस्त्वां पुण्डसत् सुन्दमपुण्डरीक (म्) ॥११॥
(३८) नश्यदरीकम् । कोऽर्थः ? अरीणाम् ई: श्रीः । एतावता 'अरीः' इति शब्दः । पश्चात्(द्) बहु.(बहुव्रीहिसमासः) । (३९) बिन्दु-री-कर्षणात् 'पुलकः' इति । पश्चात्(द्) बहु. । (४०) पु-स्थाने मे कृते सति 'मण्डलम्' इति । पश्चात् समासः । (४१) असुन्दरीकम् ।
कुत्सावराहीहतिपुण्डरीकविद्याभ ! वाग्वर्जितपुण्डरीक !। प्रथापथप्रापितपुण्डरीक- . स्तवाऽऽरव: सारितपुण्डरीक ! ॥१२॥
(४२) सिंहविद्या । (४३) आम्रफलम् । (४४) सूत्रकृदर्थविशेषः । (४५) इक्षुदण्डः ।
इण्यन्तवापीवरपुण्डरीकगर्जद्गुणावर्जितपुण्डरीक ! । पुण्डात्तफर्फात् परपुण्डरीक ! यद्( ह्य )व्यज( अ )नं जीव सपुण्डरीक ! ॥१३॥