________________
अनुसन्धान-७०
(१४) पुण्डा-वापी (वापीविशेषा) । (१५) प-स्थाने त-कारे कृते सति 'तुण्डम्' इति, 'रीक' इत्यक्षरद्वयस्य लोपः । (१६) पुण्डरीकनेत्रो विष्णुः । (१७) वाहनम् । (१८) पुण्डरीकाभिधः सर्पः ।
पुण्यात्मनः प्रति निरूपितपुण्डरीक !, पौ-केऽन्यतः पुनरुदाहृतपुण्डरीके ! । पुण्डस्थ-फर्फमुररीकृतपुण्डरीकस्त्वं नन्द निन्दितपरोदितपुण्डरीक ! ॥६॥
(१९) पुण्डरीकाख्यऋषिः । (२०) पु-स्थाने के कृते सति । अन्यतः . विमुच्यते ? अपुण्यात्मनः प्रति उदाहृतः कण्डरीको येन सः, तथा । (२१) फर्फरीकं - मार्दवं येन ।
यइ( द्) बाभजीति भविको भुवि पुण्डरीकवो विचित्रितभुवं गिरिपुण्डरीकम् । तत् ते वचोविलसितं किल पुण्डरीकपर्वोपदेशसमये शमपुण्डरीक ! ॥७॥
(२२) पुण्डरीकवता(प्ता)-भरतः, तेन । (२३) शत्रुञ्जयम् । (२४) चैत्रपूर्णिमोपदेशः । (२५) पुण्डरीकाख्यसमुद्रः ।
सत्यादिनित्यसुकृतामृतपुण्डरीके ! द्वार वा )णी पराऽस्य रसपूर्वगपुण्डरीक । दुष्कर्मदैत्यपुरुषोत्तरपुण्डरीक ! रङ्गत्कुरङ्गकदने भव पुण्डरीक ! ॥८॥
(२६) हृदविशेषः । (२७) पुण्डरीकशब्दात्(द्) रस-शब्द इति पुण्डरीकरस:रसः । (२८) पुरुषपुण्डरीकः - विष्णुविशेषः । (२९) व्याघ्रः ।
मन्ये महोपपदमन्नदपुण्डरीक !, बुद्धे च संशयमयामयपुण्डरीक ! । निर्दम्भवैभवविभावितपुण्डरीक !, चक्रे भवान् स्वमतमद्वयपुण्डरीका कम्) ! ॥९॥॥ वसन्ततिलकावृत्तम् ।।