SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ ३३ तद् यथासार्वज्ञशासनसुधाहूदपुण्डरीके !, सिद्धान्तशुद्धजलमञ्जुलपुण्डरीकः(!) । स्वामिंस्तव स्तवकृताविति पुण्डरीकशब्दं करोमि कणशः शमिपुण्डरीक ! ॥२॥ (१) पुण्डरीकशब्दः, पक्षे पुण्डरीकः । (२) पुण्डरीकं - श्वेतकमलम् । (३) कमण्डलुः । (४) अत्र पुण्डरीकः शब्द एव । (५) पुण्डरीकः - प्रधानः । मायामृगीनिधनसाधनपुण्डरीकविद्याभविद्यः ! भवमिणोरु( भवभित्तरु )पुण्डरीक ! । वाग्माधुरीविधुरितोद्धरपुण्डरीक !, - जीयाद् भवानभिनवः किल पुण्डरीकः ॥३॥ (६) मृगीविद्या-व्याघ्रीविद्या । (७) सहकारः । (८) गजस्वरः । (९) गणधरः (गणभृत्) । पुष्यत्कषायगजगञ्जनपुण्डरीक !, न्यक्षक्षमोद्धरणधीरिमपुण्डरीक । पात्के त्वदीयवचनोत्पलपुण्डलीकस्त्वां न स्तुते दुरितदारुणि पुण्डरीक ! ॥४॥ (१०) सिंहः । (११) दिग्गजः । (१२) 'कुण्डली' इति प-स्थाने के कृते सति । पं अन्ना(न्ती)ति पान्, पश्चात् केन सः । (१३) अग्निः । ज्ञानोरुनीरभरभत्सितपुण्डरीक ! लोपात् प-ते लवणिमोल्ब्णपुण्डरीके ! । मत्वा भवन्तमिव मूर्च्छति पुण्डरीकनेत्रस्य पत्रमथ मन्मथपुण्डरीक( कः) ! ॥५॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy