SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३२ अनुसन्धान- ७० ते सौथी मोटा हता । तेओनी विद्वत्ताने कारणे तेमने 'कृष्णसरस्वती' एवं बिरुद प्राप्त थयुं हतुं । २ अलग-अलग यमकमय चतुर्विंशति जिनस्तोत्र, दानप्रदीप, चित्रकूट महावीरप्रशस्ति, षड्भाषामय पञ्चजिनस्तोत्रो' वगेरे अनेक कृतिओ तेणे रची छे । तेमने माटे आनन्दसुन्दरकाव्यमां कह्युं छे के यद् बुद्धिबेडा बहुशास्त्रवार्द्धान् नित्यं जगाहे किल लयै । तेने सर्वहंस गणि नाम्ना शिष्य अने जयसाधु गणि नामना प्रशिष्य हता । पोताना गुरु म. अने दादा गुरु मनी स्तुति करता कविए अनुक्रमे 'पण्डितपदवीधुर्याः, सरससुधाजैत्रवाणीमाधुर्याः' अने 'तद्वत् पण्डितमौलिमण्डनमणिर्वादीभकुम्भे सृणिः, प्रख्योऽयं जयसाधु-रुत्तमगणिश्रेणीषु माद्यद्धृणिः' काव्यो प्रयोज्यां छे । मना शिष्य प्रस्तुत कृतिकार सर्वविजयजी गणि । तेमना जीवन संबंधी कोइ विशेष विगतो प्राप्त थती नथी । परंतु ते समयना 'लघु शालिभद्र' कहेवाता जावडनी प्रार्थनाथी तेमणे (सर्वविजयजी गणिए) सं. १५५२मां आनन्दसुन्दरकाव्य बनाव्युं छें । ते उपरथी तेओ १६मा शतकमां थया एवो निर्णय थाय छे । पोताना ज काव्यनी प्रशस्तिमां तेमणे पोतानो परिचय आप्यो छे । जे नीचे मुजब छे — - तच्छिष्यमुख्य एष श्लेषसमस्यार्थकाव्यजितकाव्यः । वितनोति ग्रंथममुं, समुदञ्चन्नैकरसपरमम् ।। सर्वविजयः स धीमान्, सीमा कवितार्किकप्रकाण्डानाम् । वरकाणपार्श्वनाथ- प्रसादसाह्लादहृदयतया ॥ ( आनन्दसु. प्रशस्ति ३०/३१ ) अगरचंदजी नाहटा (बिकानेर) ना संग्रहमांथी प्रस्तुत कृति अमने सम्पादनार्थे प्राप्त थयेल छे । ते माटे सूरजमलजी पुंगलीया तेम ज आनन्दसुन्दर ग्रन्थ (अप्रकाशित) मेळवी आपनार वडोदराना श्रावक भाई श्रीविरल शाह धन्यवादने पात्र छे । 8 श्रीपूज्यपादभास्वत्-पादस्पर्शं प्रपद्य किल सद्यः । मध्येमानसमसकृत्, प्रसरति मम पुण्डरीकश्रीः ॥ १ ॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy