SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जुलाई- २०१६ तत्रैवाऽष्टापदे येन, जनन्या जनकस्य च । अम्बिकादेवतायाश्च, कारिता मूर्त्तयोऽनघाः ॥४९॥ पौराख्यवेलाकूलाश्च, प्राच्यां गव्यूतिसीमनि । जाङ्गलेऽप्यर्णसा पूर्णां, कारयामास य: प्रपाम् ॥५०॥ इहैव तीर्थे शैवेय - वेश्मनो रङ्गमण्डपे । शुभं स्तम्भद्वयं पूर्व-जातमूर्त्तियुतं व्यधात् ॥५१॥ श्रीमन्नेमिजिनेश(शि)तुः सितमणिक्रीडारथन्ती महाश्रेयः शुभ्रगिरीन्दुसान्द्रशिखर श्रीविभ्रमं बिभ्रती । येनाऽकारि विशारिपूर्वजयशःक्षोणीरुहस्योच्चकैरुद्भिन्ना कलिकेव देवकुलिका सेयं श्रियः केणिका ॥५२॥ पित्रोस्तत्र श्रेयसें नेमिबिम्बं तस्मात् सव्ये मूर्त्तियुग्मं तयोश्च । वामे भागे स्वस्य पल्याश्च मूर्ति द्वन्द्वं तद्वन्निर्मलं निर्ममे यः ॥५३॥ उदीचीने च तत्रान्त - रपाचीने च खत्तके । व्यधात् स्वस्येव शैवेयं, श्रेयसेऽम्बां च देवताम् ||५४|| दानं बलं च बलिजैत्रमगाधमेधा - बीजं मनश्च गुरुगौरवभावहारि । लक्ष्मीः कृतानुगफला सुकृतक्रिया च यस्याऽर्जुनः स्फुरति कीर्तिभरः सुतश्च ॥ ५५ा नाऽहङ्कारगणेन घूर्णितमति: द्रोहेण नाऽभिद्रुतः, कार्पण्येन कलङ्कितो न कलितः कौटिल्यशिल्पेन न । नैश्वर्येण खलीकृतस्तरलितः क्रूरैर्न कर्णेजपैनंऽऽलीढः कलिचापलैरिह यदि श्रीसोमसिंहः परम् ||५६|| तेनोद्धृतवता गोत्रं, पूर्वेषां कीर्त्तनानि च । प्रशस्तिः कारिता देव - कुलिकायामियं शुभा ॥५७॥ बृहद्गणोद्गतपिप्पल-शाखायां श्रीधनेश्वरविनेयः । श्रीविजयसिंहसूरिः प्रशस्तिमेतामिति व्यतनोत् ॥५८॥ २१ , यावन्नभःसरसि राजति राजहंस - युग्मं मिलत्तिमिरशैवलभेदशीलम् । श्रीराणिगस्य कुलनिर्मलकीर्तिपूर्ति - सौवस्तिकी जयतु तावदसौ प्रशस्तिः ॥५९॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy