________________
मार्च
-
२०१६
मैवं वोचः । अनार्या हि ये भिल्लपुलिन्दादयः सम्यगपि धर्मशिक्षाप्रदाने केचिद् दृढतरं क्रूराध्यवसायितां श्रयन्ते । यतस्तेषां भावना विलोक्यताम्
अहो! अस्य कस्यचिद् गर्विणो गतिः (?) । यदस्मान् धर्मभाजोऽपि पापित्वे मन्यते ह्यसौ ॥१॥ इति तदभिप्रायप्रचीयमानदौर्गत्यावेक्षणदुःखितो भगवान् 'मा भूयादेतेषाममङ्गल'मिति कृत्वा सदसत्परीक्षाचर्चावितरणं वारयति । न चाऽमृतदधिदुग्धपानेऽपि सर्पस्य निर्विषतेति श्रद्धातुं पार्यते । नापि गङ्गासिन्धुरोहितादिनदीविमलजलपूर्यमाणोऽपि लवणोदधिर्मधुरतामुररीकरोति । अत एव सिद्धान्तः "चउद्दसपुव्विस्स सम्मसुयं अभिन्नदसपुव्विस्स सम्मसुयं तओ परं भिन्ने भयणा" इत्यादि । स्वाधीनप्रकृतित्वात् सर्वेषाम् ।
-
अपि च श्रूयतां नहि किञ्चिदपि द्रव्यं द्रव्यान्तरस्य कर्तृत्वयोग्यं भिन्नावगाहत्वात् । दृश्यन्ते च तीर्थकरास्मदादयः प्रत्यक्षभिन्नाः, तता(त:) कथममुना तारयितुमेव शक्या: ? । अथवा साध्विदमुच्यते
—
जागृहि सोदर! सत्वर-मधुनेति त्वदपरेषु मा मुह्यः । भ्रान्तैर्वा सिद्धैर्वा किमेव कार्यं तवाऽत्वत्वैः ॥१॥ विरमसि चेत्त्वं परत-श्चेतनया किं तदा तव भ्रान्तम् । रमसे यदि गृ(ग्र)थिलात्मा भवदर्थे किं तदा सिद्धम् ||२||
प्राप्ते वसन्तमासे ऋद्धि प्राप्नोति सकलवनराजी । यन्न करीरे पत्रं नाऽयं दोषो वसन्तस्य ॥१॥
दृश्यं च महाराजस्य चरित्रं
२५
-
-
सिद्ध्यति चैवं परमेश्वरस्य भव्यशुक्लपाक्षिकसंज्ञिधीरपुरुषपर्षत्पोषकत्वमुपायत्वात् । न पुन: कर्तृत्वात् । तारयतीति तारकः । धर्मं ददातीति धर्म [द] इत्यादयः पर्यायाः करणकर्तृत्वप्रसिद्धा ज्ञेयाः । करणस्याप्युपचारत: कर्तृत्वापत्तेः । ततश्च करणं साधनमुपाय इत्यनर्थान्तरम् । तदेतद् यथाऽपरस्वभावमेवोपकरोति अखण्डं वर्षत्यपि धाराधरे यवासादीनामुष्णयोनिकत्वेन बाधाया दर्शनात् । न च मेघस्तद्विपुरिति वक्तव्यो भवति । गिरिगहनवननगरग्रामादौ तुल्यं तस्य वर्षणात् । अथवा साध्विदमुच्यते
-