________________
मार्च - २०१६
अन्ते, पत्रलेखके गुरुभगवन्तने वार्षिक वन्दना निवेदित करीने अने तेमनी स्तुति करीने पत्र समाप्त कर्यो छे.
लेखविशेषः
नमः श्रीप्रवचनमहाराजाधिराजाय ॥ स्वस्ति श्रीमत्तीर्थकरपरमेश्वराय । न खल्वेतं विना कश्चिदपरोभयि(?भजि?)तुं शक्योऽस्ति । अथवा साध्विदमुच्यते -
स्वर्गे नन्दतु कामितामितरुचा वृन्दारकाणां गणः क्ष्मापीठे विलसन्त्वलं युगलिनस्ते ते च चक्यादयः । पाताले प्रविराजतां फणिपतेः पर्षत्तथाप्युच्चकैः
श्रीवामेय! यदि त्वदूनमखिलं पालालभूतं जगत् ॥१॥
अथैवं तदा गुरु-धर्मावपि कथं प्रमाणीक्रियेते ? । मेति कश्चिद् ब्रूयात् । तीर्थकरपरिवारत्वेन तदभिमतधनत्वेन च कृत्वा क्रमशस्तयोस्तस्मिन्नन्तभूतत्वात् । ततश्च जैनोऽयं पन्था इति सिद्धम् । जिनस्याऽनादिसंसारमलनिर्जेतुरिति सम्बन्ध-विभक्त्यर्थेऽण्प्रत्ययः । न ह्यत्र श्रमणादयः पृथग् ज्ञापिता भवन्ति । जिनग्रहणेनैव तेषां ग्रहणात् । मूलोपादाने शाखासमुपादानवत् । न च मूलमप्यन्तरेण शाखा भवेयुः, भवने वा नवीनाङ्कुरप्रादुर्भावनाऽसामर्थ्यात् तासां प्रकटवैफल्यप्रसक्तेः ।
____ न च वाच्यं परमेष्ठिमन्त्रे गुणोत्तरवृद्ध्या सर्वगुणप्रधानाः साधव एवाऽतस्तद्ग्रहणमुचितमिति । अर्हत्सिद्धाचार्योपाध्यायसाधूनां यथोत्तरं गुणहानिदृश्यमानत्वात् । अथ 'हा.! सिद्धानामाशातनाकर्तारो भवन्त' इति चैन्मैवम् । भगवत्सिद्धान्तस्याऽनन्तनयमयत्वात्, परोपकारकरणाऽपेक्षयाऽर्हद्भयः सकाशात् तथाविधशक्तिहीनाः सिद्धा भवन्ति । नहि सिद्धजीवानां वपुर्वा वचो वा मनो वा प्राप्यते । नापि वपुर्वचोमनोभ्यः पृथगेक दुःखिजनतोपकृतिर्विधातुं शक्यते, बादरदृष्टित्वेन कीटकप्रायत्वाज्जन्तूनाम् । अथवा साध्विदमुच्यते -
चेतोभिलवसप्तमामरमनःसन्देहनिर्वापको वाग्भिः श्रोतृजनः(न)प्रकाशपटुतापावित्र्यचिन्तामणिः ।