SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६९ गौरीपदं नखाकार, शशिनं शिरसा दधौ । इहैव गोपितः कर्ता, दत्तः पाण्मासिकोऽवधिः ॥२१॥ ' (गौरीप दन्नखाकारं ?) केष्ठामा गजायुक्ता, वार्चवीश्वरंगोजगाः ।। शं वो ददतु 'काजेशा', वेदेलास्वधुनीधराः ॥२२॥ . [1. केष्ठा- के- जले- पद्मे तिष्ठतीति, सावित्रीत्यर्थः, 2. मा- लक्ष्मीः , 3. नगजा- गौरी, 4. वार्च:- हंसः, 5. वीश्वरः- गरुडः, 6. गोज:- वृषभः, 7. क:- ब्रह्मा, 8. अज:- विष्णुः, 9. ईशः - शङ्करः ॥] पिबतस्ते शरावेण*, वारि कल्हारशीतकम् । केनेमौ दुर्विदग्धेन, हृदये संनिवेशितौ ॥२३॥ हे एण! गोसहस्रस्य पुत्रेण, गोसहस्रसुतो हतः । रुदितं गोविहीनेन, गो गता मे सुतस्य भोः ॥२४॥ गोगणैः पीड्यमानोऽसौ, गोसहस्रसुतो हतः । गोरसं पातुमिच्छामि, गोभिर्यच्च न दूषितम् ॥२५॥ 'सूदारा उलपालिमेखलतटी कच्छोटजान् बिभ्रती पूता रेभरडीननीलजसभा नागीव पातालगा । 1. उलपानि - हरिततृणानि, तेषामालि:- पङ्क्तिः ; सैव मेखला- काञ्ची यस्यास्तद्विधा तटी- भृगुर्यस्याः सा, तथा पूता- पावना, तथा रेभः- शब्दः, तं राति- अङ्गीकरोति इति रेभरा- सशब्दा, मुखरा इत्यर्थः, तथा लीनानां- एकान्तगतानां नीरजानां पङ्क्तिस्थानां, हंस-चक्रवाक-कलहंसादीनामित्यर्थः, सभा- परिषत् यस्याः सा तथा, खाधः- अम्बरादधः, नागीव पातालगा- भोगवती इत्यर्थः, तथाऽजो- ब्रह्मा, कालियारि:- हरिणव्याधो रुद्रः, तैः समं- सहैव, युगपदित्यर्थः, पीडिताऽवगाहितेत्यर्थः, तथाऽमा- मीयते इति मा, तद्विरुद्धा, इयत्ताशून्येत्यर्थः, अमोघो- नेतृणां मोक्षप्रद ओघरवस्रोतोध्वनिर्यस्याः सा तथा, एवंगुणविशिष्टा मन्दाकिनी, सूदारा- सुतरामुदारा, वोयुष्माकं, इति शेषः, अघवारणपदं- अघवारणस्य पदमवस्थिति, क्रियात्- करोतु, यद्वा, वो- युष्मान्, अघवारणपदं- अघवारणसमर्थान् इत्यर्थः] (सुभाषितरत्नभाण्डागारे टिप्पणम् - १९३/९३) ॥
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy