________________
मार्च - २०१६
स कृष्णो वो- युष्मान् पातु, यस्याऽम्बरं पीतं, यस्य गृहमम्बुनि, यस्य पत्रं- वाहनं अहीनगणस्याऽरातिर्गरुडः, यस्य वधूरब्ना- कमला, यस्य तनयं हरलोचनवहिर्ददाह ॥ इति सुभाषितरत्नभाण्डागारे टिप्पणम् (१८९-८५)।* अरातिर्गरुडो वाहनम् । + नागगणस्य । ___ *ज्येष्टो 'मासोऽनुगा शय्या', **कम्बलो' यस्य शङ्करः ।
इतिः स्तात् बार्णजन्मेश-पिता पुत्रो विर्नायकः ॥१३॥ * वर्तते । + मा - लक्ष्मीः । ** कं- जलम् । A बाणजन्मा- उषा, तस्या ईशःअनिरुद्धः, तस्य पिता प्रद्युम्नः, स एव पुत्रो यस्य वर्तते इति सर्वत्र ॥
अहं च देवनन्दी च, कुशाग्रीयधियावपि । नैव शब्दाम्बुधेः पारं, किमन्ये जडबुद्धयः ॥१४॥ (न ऐव) एहि रे रमणि! पश्य कौतुकं, धूलिधूसरमुखं दिगम्बरम् ।
साऽपि तद्वदनपङ्कजं पपौ, पूर्वमुक्तमपि किं न बुध्यसे ? ॥१५॥ * तुकं- बालम् ॥
पौंमारोगाभिभूतानां( भूतस्य), श्लेष्मव्याधिनिपीडित! ।
यदि ते जीवितुं वाञ्छा, तदहो! शीतलं जलम् ॥१६॥ * पिब ।।
अविवेकिनि पुरुषे यः, करोत्याशां समृद्धये ।
दूरदेशान्तरं गन्तुं, करोत्याशां स मृद्धये ॥१७॥ * मृत्तिकाश्वे ॥
श्रीवीरः श्रवणसुखां, संशयहरिणीं स्थितः समवसरणे ।
कामलपदमलरूपिणि, गां गीतारिमँदीनायी ॥१८॥ * न दीनायी. - न दीनरूपा ॥
काबेरीतीर-कर्पूर-परागामोदसोदराः । रतिखेदलवांस्ते ते, पुरन्ध्रीणां समीरणाः ॥१९॥ (तेऽपुः) बिम्बाकारं सुधाधारं, मुग्धाधरममुं नरम् ।
अत्र क्रियापदं गुप्तं, मर्यादा *दशवार्षिकी ॥२०॥ * दंशं दशने, दश क्रिया ॥