________________
फेब्रुआरी - २०१५
६७
विश्वस्य विश्वस्य हृतं सुखस्वं येनानयेनानतयोगभाजः । तेनापितेनापि मनोऽत्र मोहमल्ले नमल्ले नरकान्तकारिन् ॥१९॥ मायारमाया रमणीसुखाद्या मुक्ता हि मुक्ताहितसौहदेन । पायादपायादयि ! सुव्रतोऽर्हन् मामुत्तमामुत्तमसां विभेत्ता ॥२०॥ दायं विदायं विजयस्य सूनो देहीश देही शरणे तवास्मि । भावादभावादव संप्रसीद पातः कृपातः कृतिवन्धकार्या ॥२१॥ योषाभयोषाभर सूर्य नेमे रागादरागादमृते तवाग्रे । तां मेदुतां मेदुरतां प्रयच्छ यन्नोभयन्नो भवजं प्रदुष्यात् ॥२२॥ सद्भूवसद्भवलयेशसेव्य नामाङ्ग वामाङ्गजसेवितस्त्वम् । यातो मयातो मननप्रकाशः शंभावि सम्भावितमप्यवश्यम् ॥२३॥ भावित्रिभावि त्रिशलाङ्गजन्म देवस्तु देवस्तुतपादपद्म! । सा भोगसाभोग शिवाप्तये मे कल्पद्रुकल्प द्रुतमेव भूयाः ॥२४॥ तेनावृतेना वृषभादिदेवाः, सन्मानि सन्मानितशासना नः । सातानसातानयना दिशन्तु, सिद्ध्या यसिद्ध्यायतबोधभावम् ॥२५॥ को हेतुको हेतुस्सः कुशास्त्रे तद्भाव तद्भावय जैनवाक्यम् । सम्पद्य सम्पद्यशसी यतस्ते मोक्षागमोक्षागणितश्रिये स्यात् ।।२६।। भारत्यभारत्यसुखानि हत्वा वीणाप्रवीणा प्रतनोतु बुद्धिम् । तीर्थेशतीर्थे सततानुरक्ता मेधाविमेधाविधिसिद्धिहेतुः ॥२७॥
एवं श्रीजिननायकाः स्तुतिपथं नीताश्चतुर्विंशतिः - श्रीनाभेयमुखाः सुखाय सुमुखा देवार्यदेवान्तिमाः ।
सूरिश्रीविजयप्रभप्रभुपदप्राप्तोदये सन्त्वमी मेघाख्ये सकृपाः कृपादिविजयप्राज्ञेन्दुशिष्ये मयि ॥२८॥
इति चतुर्विंशतिजिनस्तवः ।
मगसी-पार्श्वनाथ स्तवनम् श्री मगसीपुर पास आस पूरण सुविलास
महिमा महिमनिधांन ध्यान गुणनो आवास ।