SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६६ मारादमारादमरेश्वरेऽपि तेनाहतेनाह कृता त्वयाऽस्मिन् । । देवापि देवापि यशः शिवाग्रधाम्ना सुधाम्ना सुमतीश विश्वे ॥५॥ .. सौसीम सौसीमयुतं वचस्ते तापोपतापोपशमे समर्थम् । वन्दे शिवं देशितसर्वभावं मानोपमानोपचितं हितं मे ॥६॥ का मोद कामोदनशोषधर्म पार्श्वः सुपार्श्वः सुमनोमनस्थः । पृथ्वीज पृथ्वीजनितोष्मनाशः शोभा यशोभायकरो ममाऽस्तु ॥७॥ राज्ञा नराज्ञानहरांहिप सल्लक्ष्म सल्लक्ष्मणया प्रसूतः । . .. देहोभदेहो मनसाभिधार्यः सुस्थाम सुस्था महसेनसूनोः ॥८॥ रामाज! रामाजनविभ्रमाद्या जेया भजे याऽभयदा निजं त्वाम् । योगाभियोगाभिगमेन येनाऽनाबाधना बाधत एष मोहः ॥९॥ यस्याऽभयस्याभवमेव दत्तानन्दासु नन्दासुतपूजनासु । रागोनुरागोनुदमुष्यमुष्यः शोभारसौ भारतिकृद् विभाति ॥१०॥ दुःखान्यदुःखान्यवशान्यपारं कामे न कामेन कदर्थनाऽभूत् । तेनाथ ते नाथ समीपमागा मारक्षमा रक्षक विष्णुजन्म! ॥११॥ देवो मुदे वो मुनयस्त्रिलोकीदीपो नदीपो नयनिम्नगानाम् । सद्भाव सद्भा वसुपूज्यराजजन्मारजन्मा रजविक्रियासु ॥१२॥ काराप्रकारा प्रसभं निगोदमध्ये यमध्येयजने न सेहे । बाधानबाधानतयाथ साङ्गे-लीना विलीना विमलाथ नत्या ॥१३|| का नामकानामभवन्न लक्ष्मी राज्यादिराज्यादितशास्त्रवाया(चा?) । दानं तदानन्तपदोरवर्णि-ना केन नाके नरमण्डले ना ॥१४॥ चारित्रचारित्रयके तमिस्रहीना महीनाम बभूव यस्याः । भानुप्रभानु प्रभुधर्मनाथ सातत्त्व सा तत्त्वदनन्तकान्तेः ॥१५॥ शान्ते निशान्तेऽनिशमंहिपद्म नत्या जिन त्याजितमेव मेंऽहः । मन्येहमन्येह विधास्यते मां सेवा स्वसेवाश्वपुनर्भवस्थम् ॥१६॥ भावस्वभाव स्ववधूकटाक्षां ताक्षोभिताक्षो भिदुरास्त्रवन्धः । विद्यामविद्यामह कुन्थुनाथ शर्मा सशर्मा सततं प्रदेयात् ॥१७|| कायो निकायो निवसद् गुणी(णा?)नां दानं निदानं नितमां सुखानाम् । मानं विमानं विगदागमाना-मानन्दमानन्दयतोरभर्तुः ॥१८॥ .
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy