SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ महोपाध्याय-श्रीमेघविजयगणिकृत चतुर्विंशतिजिनस्तव: मगसीपार्थस्तवनं च - सं. सा. विनयसागर साहित्यवाचस्पति श्रीविनयसागरमहोदये केटलाक वखत पूर्वे मोकलेली आ बे लघु रचनाओ, तेमनी चिरविदाय पछी, तेमने स्मरणाञ्जलिरूपे प्रकट करवामां आवे छे. विज्ञप्तिपत्रोना कार्यमां बेएक वर्ष वही जवाने कारणे आनुं प्रकाशन विलम्बथी थाय छे. विनयसागरजी सतत नवनवी रचनाओ 'अनुसन्धान' माटे मोकलता रह्या. छेल्लां बेएक वर्षो दरमियान ज, तेमनी थाकती तबियतने लीधे ते प्रवाह बंध थयेलो. उपाध्याय मेघविजयजी ते हीरविजयसूरि-परिवारना एक प्रकाण्ड पण्डितवर हता. अनेक श्रेष्ठ अने विद्वत्तासभर ग्रन्थोना ते प्रणेता हता. केटलांक स्तोत्रो तथा विज्ञप्तिपत्रो पण तेमणे सा छे. तेवू ज एक अप्रगट स्तोत्र तथा एक भाषा-स्तोत्र अत्रे प्रगट थाय छे. आ कृति तेओए कोई प्रतमाथी उतारेली छे. पण ते प्रत उपलब्ध न होई तेमणे जेम लखी मोकली तेमज-यथावत् अत्रे छपाय छे. चतुर्विंशतिजिनस्तवः श्रीमगसीपार्श्वनाथाय नमः ॥ देवाधिदेवाधिकभाग्यलक्ष्मी नाभेयनाभेयरुचस्तनोस्ते । भावेन भावे न विभावयेत केनाधिकेनाधिजगत्सतानो ॥१॥ राजीव-राजीवनमेव शोभा मा याति मायातिगवक्रजां ते । ताराजिताराजितदेव सैषा सांके शशाङ्के शरदोऽपि न स्यात् ॥२॥ यूनां मयूनां महितालिरस्य मत्तानमत्ता न यशोभ्यगासीत् । गेयं न गेयं नरशंभवोऽर्हन् देयान् मुदेऽयान्मुनिचितसीमम् ॥३॥ मानादिमानादिकषायपङ्क्तिर्मोटाबभोहावशिनां ययास्ता । सातान्यसातान्यभिनन्दनाज्ञा कामान्निकामान्निरिता क्षणोतु ॥४॥
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy