________________
६४
अनुसन्धान-६६
नदति जलदैनिदाघे सारङ्गोऽपास्ते बिभ्रति केतकमवनेः सारं गोपास्ते । सम्प्रत्युद्यमकालो न वाहिनीपानां त्वन्मुखसुरभीणां श्रीनवा हि नीपानाम् ।।५१।।
सारङ्गः- चातको नदति- रौति । क्व सति ? निदाघे । कथम्भूते ? अपास्ते- निराकृते । कैः ? जलदैः- मेघैः । • तथा ते- तव गोपा- गोपाला बिभ्रति- धारयन्ति । किं तत् ? . केतकं- केतकीपुष्पम् । कीदृशम् ? सारं- प्रधानम् । कस्या ? अवने:पृथिव्याः ।
तथा सम्प्रति- अधुना न भवति । कोऽसौ ? उद्यमकालःअभियोगसमयः । केषाम् ? वाहिनीपानां- सेनापतीनाम् । हिः- यस्मात् । नवानूतना । काऽसौ ? श्रीः- शोभा । केषाम् ? नीपानां- कदम्बानाम् । कीदृशानाम् ? त्वन्मुखसुरभीणां- भवद्वस्तु(कत्र)सुगन्धीनाम् । वर्षां(?) सूचनात् ॥५१॥
इत्याह पीतवाससमायतनेत्रस्तं कंसासुरात् पशुमतामायतनेऽत्रस्तम् । : । हसितानां विमलतया स हली लाजानां
छायां विकिरन् दशनैः सह लीलाजानाम् ॥५२॥ स हली- बलभद्र आह- ब्रूते स्म । किं तत् ? इति- पूर्वोक्तम् । कमाह? तं पीतवाससं- हरिम् । कीदृशो बलभद्रः ? आयतनेत्रः । आयतेदीचे नेत्रे- लोचने यस्य स तथोक्तः । कीदृशं हरिम् ? अत्रस्तम्- अभीतम् । कस्मात् ? कंसासुरात्- कंसदानवात् । क्व ? आयतने- स्थाने । केषाम् ? पशुमतां- गोस्वामिनाम् । किं कुर्वन्नाह हली ? विकिरन्- विक्षिपन् तिरस्कुर्वन् । काम् ? छायां- शोभाम् । केषाम् ? लाजानाम्- अक्षतानाम् । कया कृत्वा? विमलतया- निर्मलतया । केषाम् ? हसितानां- हासानाम् । कथम्भूतानाम् ? लीलाजानाम् । लीलासु जातानि लीलाजानि- विलासजनितानि तेषाम् । कैः ? सह दशनैः- दन्तैः साकम् । हासनैर्मल्येन दन्तैः स्थलजशोभां जयन्नित्यर्थः ॥५२॥
वृन्दावनाख्यकाव्यस्य कृत्वा वृत्तिं सुनिर्मलाम् । यदर्जितं मया पुण्यं तेन निर्वान्तु देहिनः ॥ श्रीपूर्णतल्लगच्छसम्बन्धि-श्रीवर्धमानाचार्य[स्वपद]स्थापितश्रीशान्तिसूरिविरचिता वृन्दावनकाव्यवृत्तिः समाप्तेति ॥छ।।