SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४० त्वदग्रे नरीनर्त्ति देव! स्वभक्त्या, वरीवर्त्ति सौख्येन्दिरा तं स्वशक्त्या ||९|| न याचे विना त्वां स्फुरद्देवतद्धि, तथा स्वर्णरूप्यादिनिश्शेषसिद्धिम् । परं प्रार्थयेऽहं प्रभो! बोधिलाभं, शिवश्री परीरम्भसँल्लग्नकामम् ॥१०॥ विभो ! दुःख- दौर्गत्य- दौर्भाग्यहर्त्ता, ध्रुवं जीवलोके मनोऽभीष्टकर्ता । तथा स्पष्टर्दुष्टाष्टकर्मोघभेत्ता, जय त्वं युगादिवि (प्र) भो! विश्ववेत्ता ॥ ११ ॥ मया त्वत् परः प्रापि नो कः कृपालुः, प्रभो! त्वं नुतो नाऽस्म्यतः संशयालुः । अशंसीतिभावे भवेत् स्वामिभक्ति स्ततो मुक्तिसार्द्धं न मे का- विभक्तिः ? ॥१२॥ कथा श्रीमतां स्वप्रशंसानिवासः, स गोपालसङ्घाधिपः श्रीविलासः । षट्बन्धुनाऽस्थापि येनाऽऽदिमूर्त्ति किन्तु स्फुरन्मूर्त्तिमत्सौवकीर्त्तिः ॥१३॥ सुधानिर्मितेवाऽस्ति मूर्त्तिस्त्वदीया, अनुसन्धान-६६ प्रभो! मन्यते शुद्धबुद्धिर्मदीया । न चेज्जन्मकोट्यर्जितः पापताप:, कथं क्षीयते दर्शनात् सप्रतापः ||१४|| निवासं हृदि त्वं यदा मे विधास्ये ( विधत्से ?), तदाऽहं प्रभो! निर्मलत्वं प्रयास्ये । कथं जीवलोके स्थिरं स्थातुमीष्टे, तमश्चक्रवालं सहस्रांशुदृष्टे ||१५|| सदा धीवरैः सेवितत्वात् समुद्र स्त्वमेवाऽस्यहो मौक्तिकश्रीद्धभद्रः । .
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy