SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ म फेबुआरी - २०१५ अपाप:* परं वर्त्तसे कौतुकं तत्, ततोऽप्याश्रितस्तार्यते चित्रमेतत् ॥१६।। मदक्रोधकन्दर्परोगाद्यनर्था स्त्रिलोकीतले वैरिणो ये समर्थाः । तव ध्यानमात्रेण ते यान्ति नाशं, . मृगाः सिंहनादाद् यथा निःप्रकाशम् ॥१७॥ मयाऽद्य प्रभो! चिन्तितार्थप्रदायी, समासादि चिन्तामणिः सातिशायी । अतः संश्रयन्ते विभो! मे समग्राः, पराः सम्पदः सर्वभावादुदग्राः ॥१८॥ पदाम्भोरुहे संश्रिते संसृतौ ते, निमज्जन्ति किं भव्यमाः समे ते । महासागरे यानपात्रोपयुक्ताः, __ कथं पोतवाहाः पतन्त्यर्थयुक्ताः ॥१९॥ स्वभक्त्या प्रभुं त्वां बुधा ये स्तुवन्ते, दुरापं शिवश्रीसुखं ते लभन्ते । न किं प्रार्थितः पारिजातोऽर्थिजातं, कृतार्थं विधत्ते कदा निःस्वतार्तम् ॥२०॥ जगत्यां जगत्सृष्टितो विश्वकर्ता, तथाऽजत्त्व(जोऽस्य)तस्त्वं प्रभो लक्ष्मिभर्ता । विभो! शङ्करः संस्कृतेविद्यसे त्वं, .. समग्रार्थसार्थोक्तितः सर्ववित् त्वम् ॥२१॥ मम त्वं गुरुस्त्वं सुहृत् त्वं च माता, मतिस्त्वं गतिस्त्वं धुतिस्त्वं च नेता । यशस्त्वं रतिस्त्वं धनं त्वं जनेता, प्रपन्नोऽस्म्यहं त्वामतो मुग्धचेताः ॥२२॥ । अपगता आपो यस्मात् स अपापः, समुद्रोऽप्यपाप इति विरोधः, अ-पाप इति तत्समाधानम् । - सं०
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy