SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ कृतिमां अना नामाभिधान प्रमाणे द्रव्य अने तेना पर्यायोने सम्बन्धित घणी तार्किक चर्चाओ छे. स्याद्वादमां पण स्याद्वाद लागु पडे के नहि, द्रव्य-पर्यायस्वरूप, सिद्धोमां उत्पादव्ययध्रौव्य अंगे विभिन्न मत, जीव अने कर्मनो सम्बन्ध, द्रव्योना स्व-पर पर्यायो आ बधा विशेनी चर्चाओ रसप्रद छे. ___अन्ते, आवी अक दुर्लभ रचना प्रकाशमां आवी अने आपणा सुधी पहोंची अनो खरो यश पूज्य मुनिवर्य श्रीधुरन्धरविजयजीने घटे छे. आनी प्रतिलिपि अत्यार सुधी तेओओ ज साचवी हती अने तेना प्रकाशन माटे अनुसन्धानने तेओओ ज आपी छे. अने ते माटे आपणे सौ तेमना आभारी छीओ. ___ग्रन्थना अन्ते पुष्पिकामां आनुं नाम 'स्याद्वादचर्चा' जणावायुं छे, ज्यारे प्रतिलिपिना मथाळे 'द्रव्यपर्याययुक्ति' आq शीर्षक छे. तेथी अत्रे ते बन्ने नामथी कृतिनो उल्लेख कर्यो छे. ऐन्दवीयकलागौरं', वीरं स्याद्वाददेशकम् । नत्वा प्रकाश्यते तत्त्वं, द्रव्यपर्याययौक्तिकम् ॥ इह हि तावज्जैनानां स्याद्वादप्ररूपणाऽवश्यंकर्तव्या, स्याद्वादमन्तरेण वस्तुस्वरूपस्याऽनुपलक्ष्यत्वात् । अन्यवादिन एकान्तप्ररूपणां कृत्वाऽपि चित्ररूप(प)प्रामाण्यं वदन्तो वस्तुतोऽनेकधर्मप्रतिपाद्ययुक्तिवृन्दप्रामाण्यमवतीर्य प्रमाणयन्ति । उक्तम् - "स्याद्वाद एव सर्वत्र, युक्तः स्याद्वादवादिनाम् । तेषामेकान्तवादस्तु, मिथ्यात्वमिति गीयते ॥४०॥२॥ पडिकमणासूत्रवृत्तौ १६ पत्रे इति प्रायिकं वचनं, न चेत् सर्वत्राऽपि स्याद्वादस्याऽभीष्टत्वाद् भवतां, - पुण्यकर्तव्यत्वेऽवश्यकृत्ये स्याद्वादस्याऽवश्यं युक्तिकदम्बस्याऽङ्गीकार्यत्वाद् भवतां पापकरणमपि स्याद्वादान्तर्गतं माननीयं स्यात् । पापकरणं तु जैनानां सर्वथा निषेध्यते । न [हि?] 'स्याद्वादस्याऽपि स्याद्वाद' इति युक्तिः प्रत्य[वति]ष्ठते, तर्हि अनवस्थादोषः प्रसज्यते । उक्तं तत्रैव - "स्याद्वादोऽपि न निर्दिष्टः, पापकृत्ये कृतात्मभिः । स्याद्वादस्याऽपि नैकान्त-वादः स्याद्वादिनां मतः ॥" ४०॥३॥ १. शुद्धम् । २. अवहारे ।
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy