SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ फेबुआरी - २०१५ १४७ (अनुकूलं वक्तुं यद् दातुमतिवल्लभमपि द्वेष्येऽपि । कुपितं च प्रसादयितुं शिक्षतां लोकस्त्वत्तः ॥) सूत्र ३.१६ दिअभूमिसु दाणजलोल्लिआइं दिअभूमिसु दाणजलोल्लिआई कालम्मि जाई उत्ताई । ताई तुह नाह! रोहंति संपयं विहवबीआई ॥ • (द्विजभूमिषु दानजलार्द्रितानि काले यान्युप्तानि । तानि तव नाथ! रोहन्ति सम्प्रति विभवबीजानि ॥) सूत्र ३.८५ सव्वस्स वि एस गई सव्वाण वि पत्थिवाण एस मही सव्वस्स वि एस गई सव्वाण वि पत्थिवाण एस मही । न उणिक्कविक्कमरसा हवंति सिरिभाइणो पुरिसा ॥ (सर्वस्याऽप्येषा गतिः सर्वेषामपि पार्थिवानामेषा मही । न पुनरेकविक्रमरसा भवन्ति श्रीभाजः पुरुषाः ॥) सूत्र ३.८५ एस सहाओ च्चिअ ससहरस्स एस सहाओ च्चिअ ससहरस्स खीणस्स वंकिमा जं से । रिद्धीइं पंजला हुंति सुवुरिसा न उण विवयासु ॥ (एष स्वभावश्चैव शशधरस्य क्षीणस्य वक्रिमा यत् तस्य । ऋद्ध्या प्राञ्जला भवन्ति सुपुरुषा न पुनर्विपत्सु ॥) सूत्र ३.८७ अह मोहो परगुणलहुअयाइ अह मोहो परगुणलहुअयाइ जं किर गुणा पयद॒ति । अप्पाणं गारवं चिअ गुणाण गुरुअत्तणनिमित्तं ॥ (असौ मोहः परगुणलघुकतया यत् किल गुणाः प्रवर्तन्ते । आत्मनो गौरवं चैव गुणानां गुरुत्वनिमित्तम् ॥) सूत्र ३.१०५ उन्नम न अम्मि कुविआ उन्नम न अम्मि कुविआ अवऊहसु किं मुहा पसाएसि । तुह मन्नुसमुप्पन्नेण मज्झ माणेण वि न कज्जं ॥ (उन्नम नाऽस्मि कुपिता अवगृहस्व किं मुधा प्रसादयसि ?। तव मन्युसमुत्पन्नेन मम मानेनाऽपि न कार्यम् ॥)
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy