________________
१४६
.' अनुसन्धान-६६
सूत्र २.१२९ चिंव ब्व कूरपिक्का
बाला लायण्णनिही अहिणवछल्लिव्व माउलिंगस्स । चिंच व्व कूरपिक्का जणेइ लालाउलं हिअयं ॥
(बाला लावण्यनिधिरभिनवत्वगिव मातुलिङ्गस्य । - अम्लीव ईषत्पक्वा जनयति लालाकुलं हृदयम् ॥) सूत्र २.१९० णाई करेमि रोसं
णाई करेमि रोसं चिंतिअकरणेण तस्स मणखे। कायव्वेसु कुणंती नो जाणं कत्थ वच्चिस्सं ॥ .. (न करोमि रोषं चिन्तितकरणेन तस्य मनःखेदम् ।
कर्तव्येषु कुर्वन्ती न जानामि कुत्र व्रजिष्यामि ॥) सूत्र २.१९६ दे पसिअ ताव सुंदरि
दे पसिअ ताव सुंदरि पुणो वि सुलहाइँ भूसिअव्वाइं । एसा मयच्छि! मयलंछणुज्जला गलइ छणराई ॥ (दे (-सम्मुखीभव) प्रसीद तावत् सुन्दरि! पुनरपि सुलभानि भूषयितव्यानि ।
एषा मृगाक्षि! मृगलञ्छनोज्ज्वला गलति क्षणरात्रिः ॥) सूत्र २.१९८ तं पि हु अच्छिन्नसिरी
तं पि हु अच्छिन्नसिरी सेविज्जइ तं पि वारणारीहिं । तुह कडआ रिउनयरस्स भिज्जए नाह! न तिलो वि ॥ (तदपि खलु अच्छिन्नश्रीः सेव्यते तदपिं वारनारीभिः ।
तव कटकाद् रिपुनगरस्य भिद्यते नाथ! न तिलमपि II) सूत्र २.१९८ तं खु सिरीए रहस्सं
तं खु सिरीए रहस्सं जं सुचरिअमग्गणिक्करसिओ वि । . अप्पाणमोसरंतं गुणेहिं लोओ न लक्खेइ ॥ (तत् खलु श्रियाः रहस्यं यत् सुचरितमार्गणैकरसिकोऽपि ।
आत्मानमपसरन्तं गुणेभ्यो लोको न लक्षयति ॥) सूत्र २.२१७ अणुकूलं वोत्तुं जे
अणुकूलं वोत्तुं जे दाउं अइवल्लहं पि वेसे वि ।। कुविरं च पसाएउं सिक्खउ लोओ तुमाहितो ॥ .