SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४६ .' अनुसन्धान-६६ सूत्र २.१२९ चिंव ब्व कूरपिक्का बाला लायण्णनिही अहिणवछल्लिव्व माउलिंगस्स । चिंच व्व कूरपिक्का जणेइ लालाउलं हिअयं ॥ (बाला लावण्यनिधिरभिनवत्वगिव मातुलिङ्गस्य । - अम्लीव ईषत्पक्वा जनयति लालाकुलं हृदयम् ॥) सूत्र २.१९० णाई करेमि रोसं णाई करेमि रोसं चिंतिअकरणेण तस्स मणखे। कायव्वेसु कुणंती नो जाणं कत्थ वच्चिस्सं ॥ .. (न करोमि रोषं चिन्तितकरणेन तस्य मनःखेदम् । कर्तव्येषु कुर्वन्ती न जानामि कुत्र व्रजिष्यामि ॥) सूत्र २.१९६ दे पसिअ ताव सुंदरि दे पसिअ ताव सुंदरि पुणो वि सुलहाइँ भूसिअव्वाइं । एसा मयच्छि! मयलंछणुज्जला गलइ छणराई ॥ (दे (-सम्मुखीभव) प्रसीद तावत् सुन्दरि! पुनरपि सुलभानि भूषयितव्यानि । एषा मृगाक्षि! मृगलञ्छनोज्ज्वला गलति क्षणरात्रिः ॥) सूत्र २.१९८ तं पि हु अच्छिन्नसिरी तं पि हु अच्छिन्नसिरी सेविज्जइ तं पि वारणारीहिं । तुह कडआ रिउनयरस्स भिज्जए नाह! न तिलो वि ॥ (तदपि खलु अच्छिन्नश्रीः सेव्यते तदपिं वारनारीभिः । तव कटकाद् रिपुनगरस्य भिद्यते नाथ! न तिलमपि II) सूत्र २.१९८ तं खु सिरीए रहस्सं तं खु सिरीए रहस्सं जं सुचरिअमग्गणिक्करसिओ वि । . अप्पाणमोसरंतं गुणेहिं लोओ न लक्खेइ ॥ (तत् खलु श्रियाः रहस्यं यत् सुचरितमार्गणैकरसिकोऽपि । आत्मानमपसरन्तं गुणेभ्यो लोको न लक्षयति ॥) सूत्र २.२१७ अणुकूलं वोत्तुं जे अणुकूलं वोत्तुं जे दाउं अइवल्लहं पि वेसे वि ।। कुविरं च पसाएउं सिक्खउ लोओ तुमाहितो ॥ .
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy