SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ .१४८ . ' ' अनुसन्धान-६६ सूत्र ३.१०५ जेण हं विद्धा जम्मतराई सत्त वि चलणे जीएण मयण! अग्घिस्सं । जइ तं पि तेण बाणेण विधसे जेण हं विद्धा ॥ (जन्मान्तराणि सप्ताऽपि चरणौ जीवेन मदन! अर्घिष्यामि । - यदि तमपि तेन बाणेन विध्येयेनाऽहं विद्धा ॥) सूत्र ३.१०५ अहयं कयप्पणामो सीसत्तेणोवगया संपयमिदग्गिभूइणो जस्स। अहयं कयप्पणामो स महाभागोऽभिगमणिज्जो । (शिष्यत्वेनोपगताः साम्प्रतमिन्द्राग्निभूती यस्य । अहं कृतप्रणामः स महाभाग्योऽभिगमनीयः ॥) सूत्र ३.१३५ तिसु तेसु अलंकिया पुहई विहलं जो अवलंबइ आवइपडिअं च जो समुद्धरइ । सरणागयं च रक्खइ तिसु तेसु अलंकिया पुहई ॥ (विह्वलं योऽवलम्बते आपदि पतितं च यः संमुद्धरति । शरणागतं च रक्षति त्रिभिरेतैरलङ्कृता पृथिवी ॥) सूत्र ३.१४१ बहुजाणय रूसिउं. सक्कं हियअट्ठिअमन्नुं खुअ अणरुड्डमुहं पि मं पसायंतं । अवरद्धस्स वि न हु दे बहुजाणय! रूसिउं सक्कं ॥ - (हृदयस्थितमन्युं खलु अनूर्ध्वमुखीमपि मां प्रसादयतः । अपराद्धस्याऽपि नैव ते बहुज्ञायक! रोषितुं शक्नोमि ॥) सूत्र ४.२६४ भयवं तित्थं पवत्तेह एए देवनिकाया भयवं बोहेति जिणवरिंदं तु । "भद्द! जगज्जीवहिअं भयवं! तित्थं पवत्तेह" ॥ (एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । "भद्र! जगज्जीवहितं भगवन्! तीर्थं प्रवर्तय ॥") तह आ उपरान्त हैम प्राकृतव्याकरणनी अक प्राचीन हस्तप्रतमां पण टिप्पणमां चार नवां पद्यो मळ्यां -
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy