________________
.१४८ .
' ' अनुसन्धान-६६
सूत्र ३.१०५ जेण हं विद्धा
जम्मतराई सत्त वि चलणे जीएण मयण! अग्घिस्सं । जइ तं पि तेण बाणेण विधसे जेण हं विद्धा ॥
(जन्मान्तराणि सप्ताऽपि चरणौ जीवेन मदन! अर्घिष्यामि । - यदि तमपि तेन बाणेन विध्येयेनाऽहं विद्धा ॥) सूत्र ३.१०५ अहयं कयप्पणामो
सीसत्तेणोवगया संपयमिदग्गिभूइणो जस्स। अहयं कयप्पणामो स महाभागोऽभिगमणिज्जो । (शिष्यत्वेनोपगताः साम्प्रतमिन्द्राग्निभूती यस्य ।
अहं कृतप्रणामः स महाभाग्योऽभिगमनीयः ॥) सूत्र ३.१३५ तिसु तेसु अलंकिया पुहई
विहलं जो अवलंबइ आवइपडिअं च जो समुद्धरइ । सरणागयं च रक्खइ तिसु तेसु अलंकिया पुहई ॥ (विह्वलं योऽवलम्बते आपदि पतितं च यः संमुद्धरति ।
शरणागतं च रक्षति त्रिभिरेतैरलङ्कृता पृथिवी ॥) सूत्र ३.१४१ बहुजाणय रूसिउं. सक्कं
हियअट्ठिअमन्नुं खुअ अणरुड्डमुहं पि मं पसायंतं ।
अवरद्धस्स वि न हु दे बहुजाणय! रूसिउं सक्कं ॥ - (हृदयस्थितमन्युं खलु अनूर्ध्वमुखीमपि मां प्रसादयतः ।
अपराद्धस्याऽपि नैव ते बहुज्ञायक! रोषितुं शक्नोमि ॥) सूत्र ४.२६४ भयवं तित्थं पवत्तेह
एए देवनिकाया भयवं बोहेति जिणवरिंदं तु । "भद्द! जगज्जीवहिअं भयवं! तित्थं पवत्तेह" ॥ (एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । "भद्र! जगज्जीवहितं भगवन्! तीर्थं प्रवर्तय ॥")
तह
आ उपरान्त हैम प्राकृतव्याकरणनी अक प्राचीन हस्तप्रतमां पण टिप्पणमां चार नवां पद्यो मळ्यां -